________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चतुर्थी भागः
रसप्रकरणम् ]
(७१२५) वैक्रान्तशोधन मारणे ( र. प्र. सु. । अ. ५ ; आ. वे. प्र. । अ. १३) कुलित्थक्वाथ संस्विन्नो वैक्रान्तः परिशुध्यति । म्रियतेऽष्टपुटैर्गन्धनिम्बूकद्रवसंयुतः ॥
वैकान्तको कुलथी के क्वाथ में स्वेदित करने से वह शुद्ध हो जाता है।
aat as और नीबूके रसके योगसे आठ पुट देनेसे उसकी भस्म हो जाती है । (७१२६) वैक्रान्तसत्वपातनम् ( आ. वे. प्र. । अ. १३ )
क्रान्तानां पलं चैकं कर्षकं टङ्कणस्य च । रविक्षारैर्दिनं भाव्यं मये शिग्रुद्रवैर्दिनम् ॥ गुञ्जापिण्याकवह्नीनां प्रतिकर्षाणि योजयेत् । एतेन गुटिकां कृत्वा कोष्ठी यन्त्रे धमेद्दृडम् ॥ शङ्खकुन्देन्दुसंकाशं सत्त्वं वैक्रान्तजं भवेत् ॥
५ तोले वैकान्त और १| तोला सुहागेको एकत्र मिला कर क्रमशः आकके दूध और सहजनेकी छाल रसमें पृथक् पृथक् १-१ दिन खरल करें और फिर उसमें ११ - १ तोला गुञ्जा (चौंटली) तिलकी खल ( या हींग ) और चीतेका चूर्ण मिला कर गोली बनावें । इसे कोष्ठी यन्त्र में तीव्राग्निमें धाने स्वच्छ श्वेत सत्व निकल आता है ।
(७१२७) वैक्रान्ताख्यरसः
(र. रा. सु. । अर्शो. ; वृ.नि. र. । अर्शो.) मृतसूताभ्रवक्रान्तकान्तताम्रं समं समम् । सर्व तुल्येन गन्धेन म भल्लातकान्वितम् ॥ दिनैकं तद्रवैरेव वटीं कुर्यात् द्विगुञ्जकाम् ।
Acharya Shri Kailassagarsuri Gyanmandir
८०७
भक्षयेद्गुदजान्हन्ति द्वन्द्वजं च त्रिदोषजम् ॥ वैक्रान्ताख्यो रसो नाम साध्यासाध्य शिशान्तये ॥
पारद भस्म, अभ्रक भस्म, वैक्रान्त भस्म, कान्त लोह भस्म और ताम्र भस्म १ - १ भाग तथा शुद्ध गन्धक ५ भाग ले कर सबको एकत्र मिला कर १ दिन भिलावेके तेल में खरल करके २-२ रती की गोलियां बना लें ।
इनके सेवन से हर प्रकारके अर्शका नाश है।
(७१२८) वैद्यनाथरस:
( र. र. स. उ. अ. १४ ; र. चं, । राजय . ) शंखस्य वलयं निष्कं चतुर्निष्का वराटिकाः । क नीलतुत्थं च तालगन्धकटङ्कणम् ॥ तारं नागं रसं चार्धनिष्कांश पूर्ववत् पुटेत् । पूर्णमण्डूरकल्पितलेपने पचेत् ॥ अस्यामा मरिचार्धमाषं ताम्बूलवल्लीरसमर्दितं च । तत्पत्रलिप्तं मधुनाऽवलिह्या
यंगवीनेन घृतेन वाऽपि ॥ arshan निर्गते चापमल्पं
पथ्यं भोज्यं लोकनाथोपदिष्टम् । यामे यामे चैवमामण्डलान्तं
For Private And Personal Use Only
सेव्यः सद्यः शोषजिद्वैद्यनाथः ॥ शंखनाभिकी भस्म १ निष्क [३॥॥ माशे), कौड़ी भस्म ४ निष्क, नीला थोथा १| तोला, तथा शुद्ध हरताल, गंधक, सुहागा, चांदी भस्म, सीसा भस्म और शुद्ध पारद आधा आधा निष्क लेकर सबको एकत्र खरल करके कौड़ी में भरें और