________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसपकरणम् ] चतुर्थों भागः
७९५ प्रत्येकं कर्षमानन्तु तुरङ्गश्च द्विकार्षिकम् ॥ वराङ्गवल्कलञ्चैव पिप्पलीमूलमेव च । विद्रुमं भस्मसूतश्च मौक्तिकं माक्षिकं तथा । | सैन्धवश्च विडचव गुडूचीचूर्णमेव च ॥ राजपट्ट शिखिग्रीवं सर्व सञ्चूर्ण्य यत्नतः ॥ कण्टकारी रसोनञ्च धान्यकं जीरकदयम् । खल्ले तु चूर्णमादाय भावयेत्परिकीर्तितः।। चन्दनं देवकाष्ठश्च दार्वीन्द्रयवमेव च ॥ निर्गुण्डी फञ्जिका वासा रविमूलं त्रिकण्टकैः ॥ किराततिक्तकं वालं तोलकञ्च समाहरेत । म्वरमष्टविधं हन्ति साध्यासाध्यमथापि वा ॥ | द्वितोलं मरिचं देयं भावयेदाईकै रसैः ॥ ___स्वर्ण सिन्दूर, स्वर्ण भस्म, लोह भस्म, चांदी | माषा भक्षयेत्पातमधुना मधुरीकृतम । भस्म, कस्तूरी, जायफल, जावत्री, लौंग, गोखरु, ज्वरं नानाविधं हन्ति शुक्रस्थं चिरकालजम् । कपूर, अभ्रक भस्म, दाल चीनी, मूसली और शुद्ध साध्यासाध्यविचारोत्र नैव कार्यो भिषग्वरैः।। हरताल १२-१। तोला तथा शुद्ध गन्धक, प्रवाल |
| अन्तर्धातुगतञ्चैव नाशयेन्नात्र संशयः । भस्म, पारद भस्म, मोती भस्म, स्वर्ण माक्षिक भस्म, | भूतोत्थं श्रमजञ्चापि सन्निपातज्वरन्तथा ॥ राजपट्ट (चुम्बक) भस्म एवं शुद्ध तूतिया २॥-२॥ | असाध्यञ्च ज्वरं हन्ति यथा सूर्योदयस्तमः तोले ले कर सबको एकत्र खरल करके संभालू, | गरुडञ्च समालोक्य यथा सर्पः पलायते । भरंगी, असो, ओककी जड़, और गोखरुके | तथैवास्य प्रसादेन ज्वरः शीघ्रं पलायते । रसकी १-१ भावना दे कर ( २-२ रत्तीकी) बलदं पुष्टिदञ्चैव मन्दाग्निनाशनं परम् ॥ गोलियां बना लें।
वीर्यस्तम्भकरश्चैव कामलापाण्डुरोगनुत् । ___ इनके सेवनसे समस्त प्रकारके ज्वर नष्ट हो सदा तु रमते नारी न वीर्य क्षयतां व्रजेत् ।। जाते हैं।
प्रमेहं विविधञ्चैव विविधां ग्रहणीं तथा । वृहज्ज्वरानुशरसः
अनुपानविशेषेण सर्वव्याधि विनाशयेत् ॥
शुद्ध पारद, शुद्ध गन्धक, जावित्री और जाय(र. रा. सु. । ज्वरा.)
फल १.--१ तोला; स्वर्ण भस्म ३ माशे; लोह प्र. सं. ५५४२ महा ज्वराङ्कुशः (२)
भस्म और चांदी भस्म ६-६ माशे एवं अभ्रक देखिये ।
भस्म, शुद्ध शिलाजीत, भंगरा, नागरमोथा, काला (७१०६) वृहज्ज्वरान्तको रसः
भंगरा, अपामार्ग ( चिरचिटा ) लौंग, हर्र, बहेड़ा, ( रसे. सा. सं. । ज्वरा.)
आमला, दालचीनी, पीपलामूल, सेंधा नमक, बिड रसं गन्धं तोलकं च जातीकोषफले तथा । नमक, गिलोय, कटेली, ल्हसन, धनिया, सफेद हेमभस्म तु पादैक तोलार्द्ध रूप्यलौहकम् ॥ जीरा, काला जीरा, लाल चन्दन, देवदारु, दारु अभ्रं शिलाजतु चैव भृङ्गराजं च मुस्तकम् ।। हल्दी, इन्द्रजौ, चिरायता और सुगन्धबाला १-१ केशराजमपामार्ग लवङ्गं च फलत्रिकम् ॥ .. तोला तथा काली मिर्च २ तोले ले कर प्रथम पारे
For Private And Personal Use Only