________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४८
भारत-भैषज्य-रत्नाकरः
[वकारादि
इस प्रयोगमें कुछ वैद्य लक्ष्मणाकी जड़ भी सेर पानीमें पवें और ८ सेर पानी शेष रहने पर डालते हैं ।
छान लें। ( मात्रा-१ से २ तोले तक)
कल्क-दन्तीमूल, बला (खरैटो), द्राक्षा, वृहत्रिफलाद्य घृतम्
| सहदेवी, शतावर, चीर, शारिवा और काली निसोत __ (र. र. ; ग. नि. । नेत्र.)
२०-२० तोले लेकर सबको एकत्र पीस लें । प्र. सं. २४५७ त्रिफलादि घृतम् (महा)
८ सेर घीमें उपरोक्त काथ, कल्क, ८ सेर देखिये ।
। दूध और विदारीकन्द, तालमूली, संभलकी मूसली
| एवं कुड़ेकी छालका ८-८ सेर रस मिला कर वृहत्पश्चगव्यं घृतम्
मन्दाग्नि पर पकावें। ( भै. र. । उन्मादा. ; र. र. ; वृ. मा,।
___इसके सेवनसे अन्त्रवृद्धि, अन्त्ररोध, दारुण अपस्मार. ; च. द. । अपस्मा. २१)
अन्त्रदाह, वृषणवृद्धि, बध्न, व्रणशोथ, भगन्दर, प्र. सं. ४०५१ पञ्चगव्यं घृतम् देखिये ।
आमवात, वातरक्त एवं मुख, नासिका और शिरकी वृहदग्निघृतम्
पीड़ा तथा वीर्यविकार नष्ट होते हैं । (व. से. । अर्श. ; च. द. । अग्निमान्द्या. ६) ( मात्रा--१ तोला) प्र. सं. १५७ “ अग्निघृतम् ” देखिये ।
(६७६२) वृहदाडिमाद्यं घृतम् (६७६१) वृहद्दन्तीघृतम्
(भै. र. । प्रमेहा.) ( भै. र. । वृद्धि रोगा.)
चतुःषष्टिपलं पकदाडिमस्य सुकुट्टितम् । जलद्रोणे पचेत्सम्यक् दन्न्याः पलशतं भिषक् । चतोणं जलं दत्त्वा चतुर्भागावशेषितम् ।। पादशिष्टं गृहीत्वेमं काथं सर्पिः पयस्तथा ॥ | काथेन वस्त्रप्रतेन घृतप्रस्थं विपाचये । दन्तीमूलं बलां द्राक्षां सहदेवीं शतावरीम् । दाडिमं चविकाजाजी क्रिमिघ्नं रजनीद्वयम् ।। सरलं शारिवां श्यामा प्रत्येकं कुडवोन्मितम् ।। | द्राक्षाखजुंग्युञ्जातमुत्पलं गजपिप्पली । विदायोस्तालमूल्याश्च शालमल्यां कुटजस्य च। अजमोदा महाद्रेका काकोली नागरं वचा ॥ रसाढकं परिक्षिप्य साधयेन्मृदुनाग्निना ॥
देवाहा चविका कुष्ठं काश्मरी मधुपष्टिका । अन्त्रवृद्धिमन्त्ररोधमन्त्रदाहं सुदारुणम् ।। | श्यामेन्द्रवारुणी मूर्वा शुभा शृङ्गी धनीयकम् ॥ मुष्कदि तथा बध्नं व्रणशोथं भगन्दरम् ।। | कुलत्थश्च महामेदो निम्बश्च बृहतीद्वयम् । आमवातं वातरक्तं मुखनामाशिरोरुजः।
दण्डोत्पलं वरा वासा सप्तला सिन्धुनगरकम् ।। रेतःशोणितदोषाश्च हन्ति दन्तीघृतं वृहत् ॥ कल्कश्चैषां युक्तियोगाद ग्राह्यो हि परिभाषया।
क्वाथ-६। सेर दन्तीमूलको कट कर ३२ । प्रमेहं वातिकं हन्ति पैत्तिकं श्लैष्मिकं तथा ॥
For Private And Personal Use Only