________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२६
भारत-भैषज्य-रत्नाकरः
[वकारादि
इसके सेवनसे रक्तपित्त, क्षत, क्षय, कास, श्वास और विशेषतः यक्ष्मामें लाभ पहुंचता है।
(६७०८) वासावलेहः (३) (भै. र. । कासा. ; भा. प्र. । म. खं. २ राजयमा. ; भै. र.; व. से.; र. र. । राजय. ;
यो. त.। त. २७) वासकस्वरसमस्थे माणिका सितशर्करा । पिप्पली द्विपलं दत्वा सर्पिषश्च पचेच्छनैः ॥ लेहीभूते ततः पश्चाच्छीते क्षौद्रपलाष्टकम् । दत्त्वावतारयेद्वैद्यो मात्रया लेहमुत्तमम् ॥ निहन्ति राजयक्ष्माणं कासं वासं सुदारुणम् । पाश्वेशूलश्च हृच्छूलं रक्तपित्तं ज्वरन्तथा ।
बासेका स्वरस २ सेर, सफेद खांड ४८ | तोले; घी १० तोले और पीपलका चूर्ण १० तोले ले कर सबको एकत्र मिला कर मन्दाग्नि पर पकावें । जब गाढ़ा हो जाय तो अग्निसे नीचे उतार लें और ठण्डा होने पर उसमें १ सेर शहद मिला कर सुरक्षित रक्खें ।
इसे यथोचित मात्रानुसार सेवन करनेने राज यक्ष्मा, खांसी, दारुण श्वास, पार्श्व शूल, हृदय शूल, रक्तपित्त और ज्वरका नाश होता है ।
(६७०९) वासिष्ठहरीतक्यवलेहः ( ग. नि. । लेहा. ५; व. से. । कासा. ) यवाढकं सप्त जलाढकानि
हरीतकीनां च शतं गुरूणाम् । दन्त्यश्वगन्धाचिरिबिल्वमूलं
भल्लातकांश्चापि च पक्कविल्वम् ॥
उभे हरिद्रे गजपिप्पली च ___ मूलानि पत्राणि च चित्रकस्य । पिप्पल्यपामार्गमथात्मगुप्ता
सर्वाणि कुर्यात्पलसम्मितानि ॥ लौहे समादाय पचेत्कटाहे
द्विपञ्चमूलं च यवप्रमाणम् । मृद्वग्निसिद्धांश्च यवान्विदित्वा
शनैः प्रयत्नादवतारयेच्च ॥ निःस्राव्य तेनैव जलेन सम्यक् ___ सार्ध पुराणस्य शतं गुडस्य । भूयो गुरूणामथ तत्र दद्या__ हरीतकीनां च सहस्रमन्यत् ॥ प्रस्थं पुराणस्य घृतस्य चैव
नवस्य तैलस्य च तावदेव । शीते मधु स्नेहसमं च दद्या
त्पलानि चाष्टावथ पिप्पलीनाम् ॥ पथ्ये सलेहे त्वथ भक्ष्यमाणे
सर्वा रुजो नाशयतो हि मासात् । मासद्वयेनैव च नेत्ररोगान्
निहन्ति गार्धे लभते च चक्षुः ॥ मासखिभिर्नाशयतो हि कुष्ठं
विशीर्णतां चाङ्गलिनासिकानाम् । भगन्दरश्लीपदवातगुल्मा___ नर्शा स्यथो मासचतुष्टयेन ॥ केशान्धनान्कुञ्चितदीर्घनीलान् ___ स पञ्चभिश्चैव करोति मासैः। सहस्रसङ्ख्यां च तथोपयुज्य
बलं लभेदुत्तमकुअरस्य ॥
For Private And Personal Use Only