SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भारत-भैषज्य-रत्नाकरः [लकारादि (६३७३) लोकनाथरसः (२) । त्यजेदयुक्तनिद्रां च कांस्यपात्रे च भोजनम् । | ककारादियुतं सर्वं त्यजेच्छाकफलादिकम् ॥ (वृ. नि. र.; र. चं. । राजय. ; शा. सं.। पथ्योऽयं लोकनाथस्तु शुभनक्षत्रवासरे । खं. २ अ. १२; यो. चि म.। पूर्णातिथौ शुक्लपक्षे जाते चन्द्रबले तथा ॥ मिश्रा. ; र. प्र. सु. । अ. ८) पूजयित्वा लोकनाथं कुमारी भोजयेत्ततः। शुद्धो बुभुक्षितः मूतो भागद्वयमितो भवेत् । दानं दत्वा द्विघटिकामध्ये ग्राह्यो रसोत्तमः ॥ तथा गन्धस्य भागौ द्वौ कुर्यात्कजलिकां तयोः रसाच्चेज्जायते तापस्तदा शर्करया युतम् । सूताचतुर्गुणेष्वेव कपर्देषु विनिक्षिपेत् । । सत्वं गुडूच्या गृह्णीयाद्वंशरोचना युतम् ।। भागैकं टङ्कणं दत्वा गोक्षीरेण विमर्दयेत् ॥ खरं दाडिमं द्राक्षामिक्षुखण्डानि चारयेत् ॥ तथा शंखस्य खण्डानां भागान्यष्टौ प्रकल्पयेत् । अरुचौ निस्तुषं धान्यं घृतभृष्टं सशर्करम । क्षिप्तं सर्वं पुटस्यान्तश्चूर्णलिप्तशरावयोः॥ दद्यात्तथा ज्वरे धान्यगुडूचीक्काथमाहरेत् ।। गर्ते हस्तोन्मितं धृत्वा पुटेद्गजपुटेन च । उशीरवासककाथं दद्यात्सपधुशर्करम् । स्वाङ्गशीतं समुदत्य पिष्ट्वा तत्सर्वमेकतः ।। रक्तपित्ते कफे श्वासे कासे च स्वरसंक्षये ॥ षड्गुञ्जासंमितं चूर्णमेकोनत्रिंशदूषणैः । अग्निभृष्टजयाचूर्ण मधुना निशि दीयते । घृतेन वातजे दद्यान्नवनीतेन पित्तजे ॥ निद्रानाशे तिसारे च ग्रहण्यां मन्दपावके ॥ क्षौद्रेण श्लेष्मजे दद्यादतिसारे क्षये तथा। सौवर्चलाभयाकृष्णाचूर्णमुष्णोदकैः पिबेत् । अरुचौ ग्रहणीरोगे कार्य मन्दानले तथा ॥ शूलेऽजीणे तथा कृष्णा मधुयुक्ता ज्वरे हिता ॥ कासश्वासेषु गुल्मेषु लोकनाथो रसो हितः। । प्लीहोदरे वातरक्त छ- चैव गुदाकरे । तस्योपरि घृतान्नं च भुञ्जीत कवलत्रयम् ॥ | नासिकादिषु रक्तेषु रसं दाडिमपुष्पजम् ।। मंचे क्षणैकमुत्तानः शयीतानुपधानके । दूर्वायाः स्वरसं नस्ये प्रदद्याच्छर्करायुतम् । अनम्लमन्नं सघृतं भुञ्जीत मधुरं दधि ।। | कोलमजाकणावहिपक्षभस्म सशर्करम् ।। सदुग्धभक्तं दद्याच जातेऽग्नौ सांध्यभोजने। मधुना लेहयेच्छर्दिहिकाकोपस्य शान्तये । सघृतान्मुद्गवटकान् व्यंजनेष्ववचारयेत् ॥ विधिरेप प्रयोज्यस्तु सर्वस्पिन्योटलीरसे ।। तिलामलककल्केन स्नापयेत्सर्पिषाऽथ वा। मगाङ्के हेमगर्भे च मौक्तिकाख्ये रसेषु च । अभ्यञ्जयेत्सर्पिषा च स्नान कोष्णोदकेन च॥ इत्ययं लोकनाथाख्यो रसः सर्वरुज जयेत् ।। कचित्तैलं न गृहीयान विल्वं कारवेलकम् । शुद्ध बुभुक्षित पारद २ भाग और शुद्ध वार्ताकं शफरी चिश्चां त्यजेद्व्यायाममैथुने ॥ गन्धक २ भाग ले कर कज्जली बनावें और उसे मद्यसन्धानकं हिगुशुण्ठीन्माषान्ममूरकान्। ८ भाग कौड़ियों में भर दें । तदनन्तर १ भाग कूष्माण्डं राजिकां कोपं काअिकं चैव वर्जयेत् ॥ सुहागेको गाय के दूधमें पीस कर उससे उन कौड़ियों For Private And Personal Use Only
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy