________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
रसप्रकरणम् ]
इन्द्राशनात्पलं शाणत्रितयाधिकमिष्यते । खादेत् मिश्रकृतान्मामनुपेयञ्च काञ्जिकम || मापकादिक्रमेणैवमनुयोज्यं रसायनम् । अत्यन्तानिकरञ्चैतद्भोजनं सर्वकामिकम् ॥ प्रसिद्धा योगिनी नारी तथा प्रोक्तं रसायनम् ग्रहणीनाशनं ह्येतदग्निसन्दीपनं परम् ॥
(६३६०) लाईचूर्णम् (६) (लघु) ( नायिका चूर्णम् )
चतुर्थी भागः
सेंधानमक ३ शाण (११ | माशे ), काला नमक ३ शाण, बिड नमक ३ शाण, सामुद्र लवण ३ शाण, कालवण ३ शाण; सोंठ १ तोला, काली मिर्च १| तोला, पीपल १ तोला, शुद्ध गन्धक १० मोशे, शुद्ध पारद ५ माशे और भांग | ५ तोले ११ । माशे ले कर प्रथम पारे गन्धककी कजली बनावें और फिर उसमें अन्य ओषधियोंका चूर्ण मिलाकर सुरक्षित रक्खें ।
१ इयक्षमिति पाठान्तरम्
५२३
शुद्ध गन्धक १ तोला, शुद्ध पारद ७॥ माशे, सोंठ, मिर्च, पीपल ११ - १ तोला, पांचों नमक ( सैंधा, संचल, विड लवण, सामुद्र लवण और कालवण ) तथा भुनी हुई हींग और दोनों । जीरे १ ॥ - १॥ कर्ष ( प्रत्येक २२ ॥ माशे ) लेकर प्रथम पार गन्धककी कज्जली बनावें और फिर उसमें अन्य ओषधियोंका चूर्ण मिलावें एवं इस समस्त चूर्णसे आधी भांग मिलाकर सुरक्षित रक्खें ।
(र. रा. सु.; वृ. नि. र.; भा. प्र . । ग्रहण्य.) कर्षं गन्धकमर्द्धपारदमुभेकुर्याच्छुभां कज्जलीम् । त्र्यक्षे' त्र्यूषणतश्च पञ्चलवणं सार्द्धं च कर्ष पृथक् ॥ भृष्टं हिङ्गु च जोरकद्वययुतं सर्वार्द्धभङ्गायुतम् । खादेद् मितं प्रवृत्ति गवांस्तक्रेण विल्वे
न वा ॥
Acharya Shri Kailassagarsuri Gyanmandir
मात्रा --- १ माशा ।
( भै. र. र. का. घे. ; र. रा. सु.; र. र. ; धन्व. । ग्रहण्य.; बृ. यो. त. । त. ६४; बृ. नि. र. )
अनुपान -- काञ्जी |
इसके सेवनसे संग्रहणीका नाश होता और चित्रकं त्रिफला व्योषं विडङ्गं रजनीद्वयम् ।
अग्नि दीप्त होती है ।
इसे तक या बेलके काथके साथ सेवन करनेसे अतिसार नष्ट होता है ।
(६३६१) लाईचूर्णम् (७) (वृहत् ) (वृहनायिका चूर्णम् )
3
भल्लातकं यमानी च हिङ्गु लवणपञ्चकम् ।। गृहधूमो वचा कुष्ठं घनमभ्रञ्च गन्धकम् । क्षारत्रयञ्चाजमोदा पारदो गजपिप्पली ॥ अमीषां चूर्णकं यावत्तावच्छकाशनस्य च । अभ्यर्च्य नायिकां प्रातर्योगिनीं कामरूपिणीम् || अमितं चापि भक्षयेदस्य गुण्डकम् । मन्दानिकास दुर्नामप्लीहपाण्डुचिरज्वरान् ॥ १ जीरकद्वयमिति पाठान्तरम् २ हिङ्गुलं लवणत्रयमिति पाठान्तरम् ३ कुछ ग्रन्थों में मोचरस, पाठा, लौंग और जावित्री अधिक लिखी है ।
For Private And Personal Use Only