SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रसप्रकरणम्] - चतुर्थों भागः यह मोदक क्षय, खांसी, श्वास, अतिसार, अण्डजं माषमानं च सर्वतुल्यमथेश्वरम् । और अग्निमांद्यको नष्ट करता है। यत्नतो मर्दयेत्खल्वे चतुर्गुञ्जावटी चरेत् ।। __(६३४०) लघुक्रव्यादरसः । एष चन्द्रोदयो नाम रसो वाजीकरः परः । (र. चं.; यो. र. । कृम्य. ; वृ. यो. त. । त.७१) हन्ति रोगानशेषांश्च बलवोर्यानिवद्धनः ॥ पारदाद्विगुणं गन्धं गन्धांश मृतलोहकम्।। जायफल, लौंग, कपूर और काली मिर्चका पिप्पली पिप्पलीमूलमग्निशुण्ठी लवङ्गकम् ॥ चूर्ण १-१ तोला, सुवर्ण भस्म १ माषा, कस्तूरी लोहसाम्यं पृथक्कुर्याद्रससाम्यं सुवर्चलम् । १ माषा और रससिन्दूर सबके बराबर ले कर टङ्कणं मरिचं चापि गन्धतुल्यं प्रदापयेत् ॥ सबको एकत्र खरल करके (पानके रसमें घोट कर) एतद्विचूयं यत्नेन भावयेत्सप्तधाऽम्लकैः। ४-४ रत्तीकी गोलियां बना लें। एतद्रसायनं श्रेष्ठं माषमात्र प्रदापयेत् ॥ | यह रस अत्यन्त वाजीकरण है तथा बल वीर्य तक्रेण केवलं वाऽपि दद्याद्भोजनपाचने । और अग्निकी वृद्धि एवं समस्त रोगोंको नष्ट क्षिप्रं तज्जीयते भुक्तं भवति ध्रुवम् ॥ करता है । सर्वाजीणेप्रशमनं लघुक्रव्यादसज्ञितम् ॥ ( अनुपान-मिश्रीयुक्त दूध । ) शुद्ध पारद १ भाग, शुद्ध गन्धक २ भाग, लघुतालेश्वररसः लोह भस्म २ भाग, पीपल, पीपलामूल, चीता, सेांठ और लौंगका चूर्ण २-२ भाग, सञ्चल (काला (र. चि. म. । स्त. २ ; र. का. धे.) प्र. सं. २६८५ " तालेश्वरो रसः " लघुः नमक) १ भाग, सुहागेकी खील २ भाग और (८) देखिए। काली मिर्चका चूर्ण २ भाग ले कर प्रथम पारे गन्धककी कज्जली बनावें और फिर उसमें अन्य लघुपुष्पधन्वारसः ओषधियोंका चूर्ण मिला कर सबको नीबूके रसकी (यो. र.) सात भावना दे कर १-१ माशेकी गोलियां प्र. सं. ४४२५ पुष्पधन्वारस (२) देखिये। बना लें। (६३४२) लघुपोटलीरसः इन्हें तक्रके साथ या बिना ही अनुपानके (र. चि. म. । स्त. ७) सेवन करनेसे भोजन शीघ्र पच जाता है । यह शुद्धगन्धस्य मूतस्य मृतश्वेताभ्रकस्य च । रस हर प्रकारके अजीर्ण रोगको नष्ट करता है। चत्वारश्च पृथग्ग्राह्या गद्याणाश्च भिषग्वरैः ॥ (६३४१) लघुचन्द्रोदयरसः एवं द्वादशगवाणा मधुना पेषयेत्यहम् । (न. मृ. । त. ५) चूर्ण पीतकपर्देषु क्षिप्त्वा सर्व प्रयत्नतः ।। जातीफलं लवङ्गं च कर्पूरं मरिचं तथा। लिप्त्वा दग्धाश्मचूर्णन पिधायाथ शरावके । प्रत्येकं तोलकं दत्त्वा सुवर्णस्य च माषकम् ॥ ' ततो वस्त्रमृदा लिप्त्वा देयस्तस्य करीपुटः ॥ For Private And Personal Use Only
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy