SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भारत-भैषज्य-रत्नाकरः [रकारादि (६०५५) रसगन्धककजलीयोगः ___ (६०५७) रसगुग्गुलुः ( यो. र. । उपदंशा.) ( भै. र. ; धन्व. । उपदंशा.) कर्षमात्रो रसः शुद्धो द्विकर्षों गन्धकस्तथा। ग्राह्यः पातनयन्त्रेण शुद्धश्चन्द्रसमो रसः । विधिवत्कजलीं कृत्वा तां च गोघृतसंयुताम् ॥ रक्तिकादश चैतस्य शर्करा त्रिगुणा भवेत् ॥ माषमात्रां प्रतिदिनं दद्यादेवं त्रिसप्तकम् । ततश्चतुर्गुणो ग्राह्यो गुग्गुलमहिषाक्षकः । गोधृमानं घृतं पथ्यं कारयेल्लवणं विना ॥ घृतं रससमं दद्यान्मदेयेच प्रयत्नतः ॥ उपदंशापहः श्रेष्ठो योगोऽयं मुनिभिः स्मृतः ॥ विशतिर्वटिकाः कार्यास्तिस्रस्तिस्रो दिनत्रयम् । शुद्ध पारद ११ तोला और शुद्ध गन्धक २॥ | एकादशदिनैरन्या देया एकादशैव ताः ॥ तोले लेकर दोनेांकी कजली बनावें । सप्ताहद्वयमेवश्च कारयेद्भिषजां वरः। मात्रा--११ माषा । लवणं वर्जयेत्पथ्ये पादार्दाशनमिष्यते ॥ इसे गायके धीमें मिलाकर २१ दिन तक | दिनद्वये व्यतीते तु पादोनं पथ्यमाचरेत् । सेवन करनेसे उपदंश रोग नष्ट होता है। मसूरसूपं सगुडं व्यञ्जनं चाथ कल्पयेत् ॥ ___ पथ्य---गेहूंकी रोटी घीसे खानी और नमक पुनर्णवापटोलानि तिक्तपत्री च गोक्षुरम् । का त्याग करना चाहिये । पुटपत्रीं कोकिलाक्षं शाकाथै घृतभर्जितम् ॥ शर्करालवणस्थाने वेशवारे धनीयकम् । ( व्यवहारिक मात्रा--१ रत्ती ।) लवङ्गाजाजिहिनि धान्यकं जीरकानि च ।। (६०५६) रसगन्धकयोगः । | पाकाथै सम्पदातव्यं संस्कारार्थ भिषग्वरैः। (यो. र. । विद्रधि.) | भैरवस्य रसस्यान्याः क्रिया अत्र प्रयोजयेत् ॥ वरुणादिकषायेण रसगन्धककज्जलीम् । रसगुग्गुलुरेवं हि सर्वान् जित्वामयानयम् । भुक्त्वा निहन्ति माकां वाह्यमन्तश्च विद्रधिम् कुष्ठोपदेशनामान ब्रणं वातादिसंयुतम् ॥ अपक्वे त्वेतदुद्दिष्टं पक्वे तद् ब्रणवक्रिया ॥ कामदेवप्रतिकाशश्चिरजीवी भवेन्नरः ।। समान भाग पारद गन्धकको कज्जली बना कर पातनयन्त्र द्वारा शोधित पारद १० रत्ती, उसे वरुणादि गणके क्वाथके साथ सेवन करनेसे | खांड ३० रत्ती और शुद्ध भैसिया गूगल ४० बाह्य विद्रधि तथा अन्तर्विद्रधि नष्ट होती है। रत्ती ले कर प्रथम पारद और खांडको अच्छी मात्रा--१ माषा । तरह खरल करें । जब दोनों मिल जाएं और पा. यह क्रिया अपक विद्रधिमें हितकारी है; | रदके कग दिखलाई न दें तो उसमें गूगल और पक्क विद्रधिकी चिकित्सा तो बणचिकित्साके | १० रत्ती घी मिला कर खूब कूटें और सबके एकसमान करनी चाहिये। जीव हो जाने पर समस्त औषधकी २० गोलियां (व्यवहारिक मात्रा--१ रत्ती ।) | बना लें। For Private And Personal Use Only
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy