________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३९०
भारत-भैषज्य-रत्नाकरः - [रकारादि दन्तीरसैर्भावनया त्रियुक्तं
___ दो गुनी हरतालके योगसे की हुई ताम्रकी रसः प्रसिद्धो रविसुन्दरोऽयम् ।। भस्म २ भाग तथा शुद्ध पारद, शुद्ध गन्धक और वातज्वराति सकलामयत्वं
शुद्ध बछनाग १-१ भाग ले कर प्रथम पारे मन्दानलत्वं शिरसो गुरुत्वम् । गन्धककी कज्जली बनावें और फिर उसमें अन्य सर्व निहन्त्युग्रतरं विकार
औषधे मिला कर सबको धूप में नीमके रसमें २१ गुआप्रमाणा वटकी कृता वा ।। बार पुट दें। कुलित्थयूपं त्वथ वा तु
मात्रा-१ रत्ती। . कृष्णशाल्योत्थमण्डं प्रपिवेद्धि तेन ।
अनुपान--खांड । कोष्ठाग्निदृद्धिं विदधाति रूपं
इनके सेवनसे ८ प्रकारका ज्वर नष्ट होता है । निहन्ति वातज्वरवातदोषम् ॥
(६०४८) रसकर्पूरगुटिका सेंधा नमक, चित्रक बीज, शंख भस्म, काली
(र. का. धे. । उपदंशा.) मिर्चका चूर्ण और शुद्ध बछनाग ( मीठा विष ) समान भाग ले कर सबको एकत्र मिला कर दन्ती
रसदीपकभल्लातकुशमूलैः कृता वटी । मूलके काथ की ३ भावना दे कर १-१ रत्तीकी
| बदरीफलमानेन नाशयेदुपदंशकम् ॥ गोलियां बना।
- रसकपूर, केसर, भिलावा और कुशाकी जड़ ... इनके सेवनसे वातञ्चर, अग्निमांद्य और | समान भाग ले कर बेरके समान गोलियां बनावें । शिरको भारीपन नष्ट होता है।
इनके सेवनसे उपदंश नष्ट होता है । अनुपान---कुलथीका यूष अथवा कालेधान ___ (६०४९) रसकर्पूरयोगः (कलधन) के चावलांका मांड ।
(वै. र. । मसूरिका.) (६०४७) रविसुन्दो रसः (२) गोधूमचूर्ण सन्नीय विदध्यात्सूक्ष्मकूपिकाम् । (र. म. । अ. ६; वृ. नि. र.; र. रा. सु. । ज्वरा.) तन्मध्ये रसकपूरं चतुर्गुामितं क्षिपेत् ॥ द्विभागतालेन हतं च तानं
ततस्तु गुटिकां कुर्याद्यथा न स्याद्रसो बहिः । ___ रसं च गन्धं च समानमाहुः। | लवङ्गसूक्ष्मचूर्णेन तां वटीमवधृलयेत् ॥ विषं समं तद्विगुणं च तानं दन्तस्पर्टी यथा न स्यात्तथा तामम्भसा गिलेत् ।
त्रिसप्तवारेण दिवाकरांशौ ॥ ताम्बूलं भक्षयेत्पश्चाच्छाकाम्ललवणं त्यजेत् ॥ विमर्धारिष्टस्वरसेन चूर्ण
श्रममातपमध्वानं विशेषात्स्त्रीनिषेवणम् । गुज्जैकमानं सितया समेतम् । | फिरङ्गसज्ञको रोगः सर्वथा प्रशमं व्रजेत ॥ ज्वराङ्कुशोऽयं रविसुन्दराख्यो | भक्षितोऽनेन विधिना मुखशोथं न विन्दति ।
ज्वरान्निहन्त्यष्टविधान्समग्रान् ॥ । पञ्चवल्ककषायेण गण्डूष कारयेद्भिषक् ॥ .
For Private And Personal Use Only