________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८८
भारत-भैषज्य-रत्नाकरः
[रकारादि
मात्रा-१ रती।
यह वटी समस्त स्त्रीरोगांको नष्ट करती और यह रस योगवाही है । इसे पीपल और बल बढ़ाती है । यह वृष्य और रसायनी भी है । धनिये के चूर्णके साथ देनेसे १ पहरमें ज्वर नष्ट (६०४४) रत्नभागोत्तररसः हो जाता है।
(र. र. स. । उ. ख. अ. २२; र. चं. । स्त्रीरोगा.) (६०४३) रत्नप्रभा वटिका
वज्रं मरकतं पद्मरागं पुष्पं च नीलकम् । (भै. र. । स्त्रीरोगा.)
वैडूर्य चाथ गोमेदं मौक्तिकं विद्रुमं तथा ॥ स्वर्ण मौक्तिकमभ्रश्च नागं वङ्गश्च पित्तलम् । पञ्चगुञ्जामितं सर्वं रत्नं भागोत्तरं परम् । माक्षिकं रजतं वनं लौहं तालञ्च खपरम् ॥ तत्तन्त्रोक्तविधानेन भस्मीकुर्यात्प्रयत्नतः ॥ कदल्याः काकमाच्याश्च वासकस्योत्पलस्य च । सर्वस्मादष्टगुणितं भस्म वैक्रान्तसम्भवम् । स्वरसेन जयन्त्याश्च कर्पूरसलिलेन च ॥ तत्तुल्यं ताप्यजं भस्म तद्वद्विमलभस्म च ।। भावयित्वा यथाशास्त्रमहोरात्रगतः परम् । सर्वतस्त्रिगुणां तुल्यां रसगन्धककज्जलीम् । सम्मर्यातन्द्रितः कुर्याद् भिषग् गुआमिता वटीः।। सर्वमेकत्र सम्मर्थ छागीदुग्धेन तव्यहम् ॥ एकैकाश्च प्रयुञ्जीत पातराशं बलाम्बुना। | विधाय पर्पटी यत्नात्परिचयॆ प्रयत्नतः । उष्णेन पयसा वापि केशराजरसेन वा ॥ वन्ध्याकर्कोटकीचूर्णकाथेन परिमर्दयेत ॥ इयं रत्नप्रभा नाम्नी वटिका सर्वसिद्धिदा। काननोत्पलविंशत्या पुटेषोडशवारकम् । सर्वस्वीरोगहन्त्री च बल्या वृप्या रसायनी ॥ एवं रसो विनिष्पन्नो रत्नभागोत्तराभिधः॥ ___स्वर्ण भस्म, मोती भस्म, अभ्रक भस्म, सीसा | महावन्ध्यादिवन्ध्यानां सर्वासां सन्ततिप्रदः। भस्म, बंग भस्म, पीतल भस्म, स्वर्णमाक्षिक भस्म, | देवीशास्त्रे विनिर्दिष्टः पुंसां वन्ध्यत्वरोगनुत् ॥ चांदी भस्म, हीरो भस्म, लोह भस्म, हरताल भस्म सोऽयं पाचनदीपनो रुचिकरो वृष्यस्तथा और खपरिया भस्म समान भाग ले कर सबको
गर्भिणीएकत्र मिला कर केला, मकोय, बासा ( अडूसा), सर्वव्याधिविनाशनो रतिकरः पाण्डुप्रचण्डार्तिनुत् नीलोत्पल, और जयन्तीके स्वरस तथा कपूरके धन्योबुद्धिकरश्च पुत्रजननः सौभाग्यकृद्योषितां पानीमें १-१ दिन खरल करके १-१ रत्तीको निर्दोषः स्मरमन्दिरामयहरो योगादशेषार्तिनुत्॥ गोलियां बना लें।
__हीरा भस्म ५ रत्ती, पन्ना भस्म ६ रत्ती, इन्हें प्रातः काल सेवन करना चाहिये। माणिक्य भस्म ७ रत्ती, पुखराज भस्म ८ रत्ती, मात्रा-१ गोली।
नीलम भस्म ९ रत्ती, वैदूर्य मणि-भस्म १० रत्ती, अनुपान---बला (खरैटी) का काथ या गर्म गोमेदमणि भस्म ११ रत्ती, मोती भस्म १२ रत्ती दूध अथवा भांगरेका रस |
और प्रवाल भस्म १३ रत्ती तथा वैक्रान्त भस्म,
For Private And Personal Use Only