________________
Shri Mahavir Jain Aradhana Kendra
३६४
www. kobatirth.org
भारत - भैषज्य रत्नाकरः
अथ रकाराद्यासवारिष्टप्रकरणम्
(५९६७) रसायनारिष्टः
( गदनिग्रह ) समूलां पिप्पलीं शृङ्गीं बृहतीमश्मभेदकम् । पाटलां देवाञ्च श्वदंष्ट्रामभयां तथा ॥ षोडशपलमेकैकं कोलानामाढकं पृथक् । दन्तीचित्रकलानां पलानि पञ्चविंशतिम् ॥ चतुर्गुणे जले पक्त्वा ग्राह्यमर्धावशेषितम् । शीते समापेद्भाण्डे प्रलिप्ते मधुसर्पिषा ॥ खण्डस्य द्विशतं शुद्धं तद्वल्लोहस्य दापयेत् । पत्रीकृतं तिलोत्सेधं सूक्ष्मचूर्णान्यमूनि च ॥ प्रियङ्गं पिप्पलीं लोध्रं मृगीकां चैलवालुकम् । क्रमुकं शतपुष्पां च निम्बं तेजस्विनीमपि ॥ पलिकं देवदारोश्च खदिराच्च चतुष्पलम् । क्षौद्रप्रस्थद्वयं चापि समावाप्य घटे शुभे ॥ सौम्ये पुष्ये तथा हस्ते रोहिण्यामुत्तरासु च । दशरात्र स्थितः पेयोऽरिष्टश्चात्रेयपूजितः || अश्विभ्यां कथितः पूर्वं रसायनवरो ह्ययम् । mainforestat पिवेदस्य हिताशनः ॥ धन्यः पुष्टिकरो वो वलीपलित नाशनः ॥
पीपल, पीपलामूल, काकड़ासिंगी, बड़ी कटेली, पाषाणभेद, पाढलकी छाल, देवदारु, गोखरू, और हर्र १–१ सैर तथा बेर ४ सेर, एवं दन्तीमूल और चीतेकी जड़ २५-२५ छटांक ( प्रत्येक १ सेर ९ छटांक ) ले कर सबको अधकुटा करके ८ गुने (१२९ सेर) पानीमें पकावें और जब आधा ( ६४ || सेर ) पानी शेष रहे तो छान लें।
|
Acharya Shri Kailassagarsuri Gyanmandir
तदनन्तर उसके ठण्डा हो जोने पर एक मटके में घी और शहदका लेप करके उसमें यह काथ और निम्न लिखित प्रक्षेप द्रव्य डालकर सबको अच्छी तरह मिला कर मटकेका मुख बन्द कर दें और १० दिन पश्चात् छान लें।
[ रकारादि
प्रक्षेप द्रव्य -- खांड १२ ॥ सेर, शुद्ध लोह चूर्ण १२ ॥ सेर तथा फूलप्रियंगु, पीपल, लोध, मुनक्का, एलवाल, सुपारी, सोया, नीमकी छाल, मूर्वा और देवदारु ५-५ तोले एवं खैरसार २० तोले और शहद ४ सेर |
यह आसव रसायन, बलकारक, पौष्टिक और बलिपलि नाशक है ।
रसोनसन्धानम्
देखिये ।
( वृ. नि. र. । वातव्या . )
प्र. सं. ५१७३ " रसोन पिण्ड (महा)
For Private And Personal Use Only
(५९६८) रसोनसुरा
( चक्रदत्त | आमवाता. )
19
वल्कलायाः सुरायास्तु सुपक्वायाः शतं घटे । ततोर्धेन रसोनन्तु संशुद्धं कुट्टितं क्षिपेत् ॥ पिप्पलीपिप्पलीमूलमजाजीकुष्ठचित्रकम् । नागरं मरिचं चं चूर्णितञ्चाक्षसम्मितम् ॥ सप्ताहात्परतः पेया वातरोगामनाशिनी । कृमिकुष्ठक्षयानाहगुल्मार्श: प्लीह मेहनुत् ॥ अग्निसन्दीपनी चैव पाण्डुरोगविनाशिनी ॥