________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भारत-भैषज्य रत्नाकरः
[रकारादि
अथ रकारादिगुटिकाप्रकरणम् : (५९२३) रक्तबोलादिगुटिका (५९२५) रतिवल्लभमोदकः (महा) ( यो. र. । सूतिका.)
___(रतिवल्लभविजयापाकः) शोणं बोलं सघृतं सगुडं
( धन्वन्तरि । वाजीकरण; नपुंस्का. त. ४.)
| समूलपत्रशाखायास्तुलां शक्राशनस्य च । गुटकी कृतं गिलितम् ।
संरुद्धयोलूखले छित्त्वाऽपां द्रोणे हि तथा मक्कल्लाभिधशूलं हन्ति ।
च वै ॥ समूलं सशोणितातङ्कम् ॥
क्वाथं पादावशिष्टं तु वस्त्रपूतं च कारयेत् । रक्तबोल ( बोल गूंद ) को पीसकर उसमें क्षीरप्रस्थं समादाय खण्डस्याई शतं न्यसेत् ।। उसके बराबर गुड़ और आवश्यकतानुसार घी मिला शतावरीरसस्याष्टौ पिप्पल्या कुडवं तथा । कर गोली बना लें।
सर्वप्रेतत्समालोडय घृतपस्थेन मेलयेत् ॥ ___यह गोली निगलनेसे प्रसूताका मक्कल शूल औषधानां ततश्चूर्ण दापयेत्कलिकं पृथक् ।
और रक्त विकार ( अत्यधिक रक्तस्राव ) नष्ट त्रिकटु त्रिफला चव्यमेलात्वपत्रकेशरम् ।। होता है।
चित्रकं पिप्पलीमूलं धान्यकाजाजि मेथिकाः । (५९२४) रजःप्रवर्तिनीवटी
कुष्ठान्द रेणुका व्योषमाीतालीशकेशरम् ॥
तालमूली विद्दन्ती श्रेयसी हिअ पौष्करम् । ( भै. र. । स्त्री रोगा.)
लवङ्गजानिकोषं च यवानी कारवी तथा ।। कम्यासारं च काशीसं समठं टङ्कणं तथा।
शुभा जातीफलं चन्द्रं शृङ्गो चैव विदारिका । समादाय समं सर्व पेषयेत्कन्यकाद्रवैः ।। अष्टवर्ग च काकोलं श्लक्ष्णचूर्ण च कारयेत् ।। निर्मापयेद्भिषग्वर्यो रक्तिद्वयमितावठीः। . गुडवद्विपचेद्वैद्यो मोदकं कारयेत्ततः। .... शीलितेयं तु वटिका विनिहन्ति सुदारुणाम् ॥ अक्षमात्रं च जग्ध्वैनं शीतलं पाययेज्जलम् ॥ रनोरोधव्यथां कष्टरजः सावव्यथां तथा। नाशयेच्छक्रदोषं च पण्डं चैवातिदारुणम् । रजा प्रवर्तिनी ह्येषा नीलकण्ठेन भाषिता॥ श्राकरं लाघवकर मेधाबुद्धिप्रवर्धनम् ॥ ... एलवा, कसीस, हींग और सुहागा, समान मूल पत्र और शाखायुक्त ६। सेर भांगको भाग ले कर सबको घृतकुमारीके रसमें घोट कर | ओखली में कूट कर ३२ सेर पानीमें पकायें और जब २-२ रत्तीकी गोलियां बना लें ।
८ सेर पानी शेष रह जाय तो छान लें । तदनन्तर इनके सेवनसे रजोनिरोध (नष्टार्तव), कष्टा- उसमें २ सेर दूध, ५० पल (३ सेर १० तोले) खांड, तव, और पीडितार्तवका नाश होता है। । १ सेर शतावरका रस, २ सेर घी और २० तोले
For Private And Personal Use Only