________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६
भारत-भैषज्य रत्नाकरः
[रकारादि
अथ रकारादिचूर्णप्रकरणम् (५९०१) रक्तचन्दनादिचूर्णम् (५९०२) रजन्यादिचूर्णम् (१) (ग. नि. । वाता. १८)
- (व. से. । अश्मरी.) आरक्तकं चन्दनमुस्तशालि
पिबेदजनीं सम्यक्सगुडान्तुषवारिणा । पर्यस्तथा लाङ्गलिकाऽजमोदा । तस्याशु चिररूढापि यात्यन्तं मेदशर्करा ॥ पाठाऽश्वगन्धा च शतावरी च ____ हल्दीके चूर्णको गुड़में मिला कर कांजीके
कोलकं मागधि देवदारु ॥ साथ पीनेसे पुरानी और प्रवृद्ध शर्करा भी नष्ट हो एला यवानी शतपुष्पिका च
जाती है। मूलं वचा सैन्धवपनकं च । (५९०३) रजन्यादिचूर्णम् (२) कुष्ठं समङ्गा सुरुदारु भव्यं
( वृ. मा.; बं. से. । श्लीपदा.) रास्नाऽरलु गरकं गुडूची ॥ श्लोकद्वये चूर्णकमेतदुक्तं
रजनी गुडसंयुक्तां गोमूत्रेण पिबेन्नरः । कधिमा घृतसम्प्रयुक्तम् ।
वर्षात्थं श्लीपर हन्ति दद्रुकुष्ठं विशेषतः ॥ तक्रान्वितं सोष्णजलानुपानं
__ हल्दीके चूर्णको गुड़में मिला कर गोमूत्रके निहन्ति सर्वाङ्गमरुद्विकारम् ॥
साथ पीनेसे १ वर्षका पुराना स्लीपद और विशेषतः लाल चन्दन, नागरमोथा, शालपर्णी, कलि- ।
दाद नष्ट होता है। हारी, अजमोदा, पाठा, असगन्ध, शतावर, कंकोल, ___ (५९०४) रजन्यादिचूर्णम् (३) पीपल, देवदारु, इलायची, अजवायन, सोया,
( भै. र. ; वृ. मा. । बालरो.) पीपलामूल, बच, सेंधा नमक, पद्माक, कूठ, मजीठ देवदारु, करेला, रास्ना, अरलुकी छाल, सेांठ और
रजनीदारुसरलश्रेयसोवृहतीद्वयम् । गिलोय; समान भाग ले कर यथा विधि चूर्ण
पृश्निपर्णीशताहा च लीढं माक्षिकसर्पिष। ॥ बनावें ।
ग्रहणीदीपनं हन्ति मारुताति सकामलाम् ।
ज्वरातिसारपाण्डुत्वं बालानां सर्वरोगजित् ॥ मात्रा-७॥ माशे ।
___हल्दी, देवदारु, सरलकाष्ठ (चीरका बुरादा), इसे धीमें मिलाकर तक्रमें घोलकर सेवन कर- | हरं, छोटी कटेली, बड़ी कटेली (बनभण्टा ), नेसे सर्वाङ्गगत वात विकार नष्ट होते हैं।
पृश्निपी और सोया; सबका चूर्ण १-१ भाग ले अनुपान-उष्ण जल ।
कर सबको एकत्र मिला लें।
For Private And Personal Use Only