________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९८
भारत-भैषज्य-रत्नाकरः
[यकारादि
फणिज्झकश्च लौहश्च सर्जकश्च त्रिकण्टकम् ।। (५६ भाग ) ले कर गूगलमें आवश्यकतानुसार रास्ना चातिविषा शुण्ठी यवक्षाराम्लवेतसम् ॥ घी और थोड़ा थोड़ा चूर्ण डालकर कूटें । जब चित्रकं पुष्करं चव्यं वृक्षाम्लं दाडिमं रुबु । सम्पूर्ण चूर्ण मिल जाय तो स्निग्ध पात्र में भर कर अश्वगन्धा त्रिवृदन्ती बदरं देवदारु च ॥ | सुरक्षित रक्खें । हरिद्रा कटुका मूर्वा त्रायमाणा दुरालभा । ____ इसके सेवनसे आमवात, कटि भग्न, एकाङ्गविमं मृतवङ्गश्च यमानी वासकाभ्रकम् ॥ शोष, कुष्ठ, क्षत, पैरोंका बेकार हो जाना, गृध्रसी, एतानि समभागानि श्लक्ष्णचूर्णानि कारयेत् । सन्धिवात (गठिया), क्रोष्टु शीर्ष, समस्त शरीरगत शोधितं गुग्गुलुश्चैव सर्वचूर्णसमं नयेत् ॥ वायु, ८० प्रकारके 'वातज रोग, ४० प्रकारके घृतेन पिट्टयित्वा च स्निग्धे भाण्डे निधापयेत् । पित्तज रोग और २० प्रकारके कफज रोग नष्ट रसवातेन ये भग्नाः कटिभनाश्च ये जनाः ॥ | होते हैं। एकाङ्गं शुष्यते येषां कुष्ठं वापि क्षतोत्तरम्।।
(मात्रा-१-१॥ माशा। पादौ विस्तारितौ येषां येषां वा गृध्रसीग्रहः ॥
अनुपान-उष्ण जल या दूध ) सन्धिवातं क्रोष्टुशीर्ष वातं सर्वशरीरगम् ।। अशीतिं वातजान् रोगांश्चत्वारिंशच पैत्तिकान् |
(५७८३) योगोत्तमा गुटिका विंशति श्लैष्मिकांश्चैव इन्त्यवश्यं न संशयः । (ग. नि. । गुटिका. ४) अयं बृहद्योगराजगुग्गुलुः सर्ववातहा ॥ त्र्यूषणं त्रिफला क्षारौ लवणान्यथ चित्रकम् । ___ सांठ, मिर्च, पीपल, हर्र, बहेड़ा, आमला, तालीसं चविक शङ्गी निशे द्वे गजपिप्पली ॥ पाठा, सोया, हल्दी, दारुहल्दी, अजमोद, बच, | एला त्वचं विडङ्गानि पौष्करं नागकेसरम् ।। होंग, हपुषा, गजपीपल, काला जीरा, कचूर, धनिया, ताप्यकं दीप्यको मुस्ता समभागानि कारयेत् ।। विड नमक, सञ्चल ( काला नमक ), सेंधा नमक, यावन्त्येतानि द्रव्याणि तावन्मात्रमयोरजः। पीपलापूल, दालचीनी, इलायची, तेजपात, नागके- तावच्छिलाजतुर्देयः सर्वैस्तुल्यस्तु गुग्गुलुः ॥ सर, तुलसी, लोह भस्म, रोल, गोखरु, रास्ना, | संकुटय गुटिकां कुर्यादक्षमात्रप्रमाणतः । अतीस, सेठ, जवाखार, अमलबेत, चीतामूल, खादेन्ना मधुना युक्त्या तोयक्षीररसाशनः ॥ पोखरमूल, चव, तिन्तडीक, अनारदाना, | निर्यन्त्रितं सदा भोज्यं सर्वर्तुषु निरत्ययम् । अरण्डमूल, असगन्ध, निसोत, दन्तीमूल, बेर, अशीतिं वातजावोगांश्चत्वारिंशच्च पैत्तिकान् ॥ देवदार, हल्दी, कुटकी, मूर्वा, त्रायमाणा, विंशतिं श्लैष्मिकांश्चैव प्रमेहांश्चैव विंशतिम् । धमासा, बायबिडंग, बंग भस्म, अजवायन, वासा- | उदराणि तथा चाष्टौ श्वयधुं पवनात्मकम् ॥ मूलकी छाल और अभ्रक भस्म; सबका बारीक विंशतिं मूत्रकृच्छ्राणि दुष्टनाडीव्रणानि च । चूर्ण १-१ भाग तथा शुद्ध गूगल सबके बराबर । हन्त्यष्टादश कुष्ठानि सप्त चैव महाक्षयान् ॥
For Private And Personal Use Only