SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - २९६ भारत-भैषज्य-रत्नाकरः [यकारादि चूर्ण मिला कर कूटें । जब सम्पूर्ण चूर्ण गूगलमें । मन्दाग्निश्वासकासांश्च नाशयेदरुचि तथा ॥ मिल जाय तो उसे स्निग्ध पात्रमें भर कर सुर- रेतोदोषहरः पुंसां रजोदोषहरः स्त्रियाम् । क्षित रक्खें । पुंसामपत्यजनको वन्ध्यानां गर्भदस्तथा ॥ इसके सेवनसे वातार्श, रक्तार्श, गुल्म, ग्रहणी रास्नादिक्वाथसंयुक्तो विविधं हन्ति मारुतम् । और पाण्डुका नाश होता है। काकोल्यादिशृतात्पित्तं कफमारग्वधादिना ॥ मात्रा-१ कर्ष । दार्वीतेन मेहांश्च गोमूत्रेण च पाण्डुताम् । मेदोद्धिं च मधुना कुष्ठं निम्बशृतेन वा ॥ ( व्यवहारिक मात्रा-१-१॥ माशा । अनु छिन्नाकाथेन वातानं शोथं शूलं कणाभृतात् । पान-उष्ण जल या दूध । ) पाटलाकाथसहितो विषं मूषक जयेत् ।। (५७८०) योगराजगुग्गुलुः (४) (महा) त्रिफलाक्काथसहितो नेत्राति हन्ति दारुणाम् ॥ (शा. सं. । म. खं. अ. २; वृ. नि. र.।। सेठ, पीपलामूल, पीपल, चव, चीता, भुनी वातव्या.) | हुई हींग, अजमोद, सरसों, सफेद जीरा, काला नागरं पिप्पलीमूलं पिप्पली चव्यचित्रको । | जीरा, रेणुका, इन्द्रजौ, पाठा, बायबिडंग, गजभृष्टं हिग्वजमोदा च सर्पपा जीरकद्वयम् ॥ पीपल, कुटकी, अतीस, भरंगी, बच और मूर्वा; रेणुकेन्द्रयवाः पाठा विडङ्ग गजपिप्पली।। इनका चूर्ण १-१ भाग; त्रिफला ( समान भाग कटुकातिविषा भाङ्गी वचा मूर्वेति भागतः ॥ मिलित हर्र, बहेड़ा, आमला ) का चूर्ण सबसे दो प्रत्येकं शाणिकानि स्युर्द्रव्याणीमानि विंशतिः। गुना (४० भाग); शुद्र गूगल .६० भाग; बंग द्रव्येभ्यः सकलेभ्यश्च त्रिफला द्विगुणा भवेत् ।। भस्म, रौप्य भस्म, नाग (सीसा) भस्म, लोह भस्म, एभिश्चूर्णीकृतैः सर्वैः समो देयश्च गुग्गुलुः । अभ्रक भस्म, मण्डूर और रस सिन्दूर १६-१६ वङ्गं रौप्यं च नागं च लोहसारस्तथाभ्रक्रम् ॥ भाग ले कर गूगल और काष्ठादि चूर्णीको एकत्र मण्डूरं रससिन्दूरं प्रत्येकं पलसम्मितम् ।। मिलावें ओर उसमें आवश्यकतानुसार पानी डाल गुडपाकसमं कृत्वा इमं दद्याद्यथोचितम् ॥ कर पकावें । जब गुड़के समान गाढ़ा हो जाय तो एकपिण्डं ततः कृत्वा धारयेद्धृतभाजने। उसमें भस्में मिला कर अच्छी तरह कूट कर एक गुटिकाः शाणमात्रास्तु कृत्वा ग्राह्या यथोचिताः॥ जीव कर लें। गुग्गुलुर्योगराजोऽयं त्रिदोषघ्नो रसायनः । तदनन्तर ३-३ माशेकी गोलियां बनाकर भैथुनाहारपानानां त्यागो नैवात्र विद्यते ॥ स्निग्ध पात्रमें भर कर सुरक्षित रक्खें । सर्वान्वातामयान्कुष्ठानीसि ग्रहणीगदम् ।। ( व्यवहारिक मात्रा-१॥ माशा ।) प्रमेहं वातरक्तं च नाभिशूलं भगन्दरम् ॥ यह “ योगराज गुग्गुलु ” त्रिदोष नाशक उदावते क्षयं गुल्ममपस्मारमुरोग्रहम् । । और रसायन है। For Private And Personal Use Only
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy