________________
Shri Mahavir Jain Aradhana Kendra
२४२
www.kobatirth.org
भारत-:
- भैषज्य रत्नाकरः
इसे १ माशा मात्रानुसार सेवन करने से रक्तपित्त नष्ट होता है । ( व्यवहारिक मात्रा - २ रत्ती । )
अनुपान --- औषध खानेके पश्चात् सर्पाक्षी ( गन्ध नाकुली ) का चूर्ण शहद में मिलाकर चाटना चाहिये ।
(५६२९) मृगमालारसः ( र. र. । प्रमेह . )
मार्कण्ड त्रपु शीर्ष सुदग्धं मृगशृङ्गकम् कार्पासबीज जमज्जाश्च तुल्यमङ्कोलबीजकम् ॥ पेषयेन्महिषीत क्रेर्दिनैकं वटकीकृतम् । माषद्वयं सदा खादेन्मृगमाला प्रमेह जित् ॥ अक्षपाठाभयादार्वीकषायमनुपाययेत् ॥
मार्कण्डी ( भुईं खेखसा ) का चूर्ण, सीसाभस्म, अगरका चूर्ण और हरिनके सॉंगकी भस्म
तथा कार्पास बीज (बिनौले) की गिरी और अंकोल (ढेरा वृक्ष) के बीज समान भाग लेकर सबको एक दिन भैंसके तक्रमें खरल करके २ - २ माशेकी गोलियां बना लें 1
( र. र. | आमवाता. ) दग्धमनिर्गतधूमं मृगशृ गोघृतेन सह पीतम् । हृदयनितम्बज शुल
हरति शिखीदारुनिवहमिव ॥
इनमें नित्य प्रति १ गोली खाकर बहेड़ा, पाठा, हर्र और दारूहल्दीका काथ पीना चाहिये । इनके सेवन से प्रमेह नष्ट होता है । (५६३०) मृगशृङ्गभस्मयोगः
Acharya Shri Kailassagarsuri Gyanmandir
[ मकारादि
हरिनके सांगको इस प्रकार भस्म करें कि धुवां बाहर न निकले ।
इसे गोघृत के साथ पीने से हृदय और नितम्बकी पीड़ा तुरन्त शान्त हो जाती है । ( मात्रा - २ से ४ रत्ती तक । ) (५६३१) मृगाङ्कपोटलीरसः (१)
;
( वृ नि. र. र. का. धे. । क्षय. ; यो. चि. म. । अ. ७; र. प्र. सु. ( अ. ८ ) भूर्जवत्तनुपत्राणि हेम्नः सूक्ष्माणि कारयेत् । तुल्यानि तान सूतेन खल्वे क्षिप्त्वा विमर्द्दयेत् ॥ काञ्चनाररसेनैव ज्वालामुख्यारसेन वा । लाङ्गल्या वा रसैस्तावद्यावद्भवति पिष्टिका ॥ ततो हेम्नचतुर्थांशं टङ्कणं तत्र निक्षिपेत् । तेषु सर्वसमं गन्धं क्षिप्त्वा चैकत्र मद्दयेत् । पिष्टमौक्तिकचूर्णच हेमद्विगुणमावपेत् ॥ तेषां कृत्वा ततो गोलं वासोभिः परिवेष्टयेत् ।। पश्चान्मृदा वेष्टयित्वा शोषयित्वा च धारयेत् । शरावसम्पुटस्यान्ते तत्र मुद्रां प्रदापयेत् ॥ लवणापूरिते भाण्डे धारयेत्तं च सम्पुटम् । मुद्रां दत्वा शोषयित्वा बहुभिर्गोमयैः पुटेत् ॥ ततः शीते समाहृत्य गन्धं सूतसमं क्षिपेत् । धृतं च पूर्ववत्खये पुटेद्गजपुटेन च ॥ स्वाङ्गशतं तो नीला गुञ्जायुग्मं प्रकल्पयेत् । अष्टभिर्मरिचैर्युक्तो कृष्णात्रययुतोथवा ॥ विलोक्य देयो दोषादीने कैका रसरक्तिका । सर्पिषा मधुना वापि दद्याद्दोषाद्यपेक्षया ॥ लोकनाथसमं पथ्यं कुर्यात्स्वस्थमनाः शुचिः । श्लेष्माणं ग्रहणीं कासं श्वासं क्षयमरोचकम् ॥ मृगाङ्कयं रसो हन्यात्कृशत्वं बलहा निताम् ॥
For Private And Personal Use Only