________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसप्रकरणम् ]
चतुर्थों भागः
२२५
इसे काली मिर्च के चूर्ण और घीके साथ जाता है; तथा अत्यन्त उत्साह वृद्धि होती और खानेसे प्रमेह, शूल, क्षय, पाण्डु और मन्दाग्निका सहस्रों स्त्रियोंसे समागम करनेकी शक्ति आ नाश होता तथा वीर्यको वृद्धि होती है। जाती है। (५५८८) महेश्वररसः (२)
अत्यन्त स्त्रीप्रसंगसे जिनका शुक्र क्षीण हो - ( रसे. सा. सं. ; र. रा. सु. । रसायन.) ।
गया है उनमें इस रसके सेवनसे अत्यन्त शुक्रवृद्धि
होती है। इसके अतिरिक्त यह रस बल बुद्धिको रसं भस्मीकृतं कोलं गन्धकं शोधितं समम् ।
बढ़ाता और स्थूल शरीरको सम तथा कृशको पुष्ट लौहं कर्षद्वयं ताम्रमर्द्धकोलकसम्मितम् ॥
करता है। सुवर्ण जारितं दद्याच्छाणाई सुविचक्षणः ।
__(५५८९) महोदधिरसः (१) अभ्रं कर्षद्वयं दद्याच्छाणार्द्ध चन्द्रचूर्णकम् ॥
| (भै. र. । तृष्णा. ; रसें. सा. सं.; धन्व. । तृष्णा.) श्यामाबीजं वरीश्चैव बलामतिबलां तथा।। एलाश्च शङ्कपुष्पश्च शाणमानं विनिःक्षिपेत् ।।
ताम्रश्च वङ्गकञ्चैव मूतं तालं सतुत्थकम् । जलेन वटिकां कृत्वा गुञ्जामात्रां प्रदापयेत् ।
| वटाङ्कुररसैर्भाव्यं तृष्णाहृद्रक्तिपादतः ॥ सेवनादस्य कन्दर्परूपो भवति मानवः ॥
____ ताम्र भस्म, बंग भस्म, रससिन्दूर, शुद्ध सहस्रं याति नारीणामुत्साहो जायतेऽधिकः । हरताल और नीलाथोथा (तूतिया) भस्म समान नित्यं स्त्रीसेवनावस्तु क्षीणशुक्रो भवेन्नरः ॥ भाग लेकर सबको बड़के अङ्कुरोंके स्वरसमें घोट महाशुक्री भवेत्सोपि सेक्नादस्य नान्यथा। कर सुरक्षित रक्खें । महाबलो महाबुद्धिर्जायते नात्र संशयः॥ | इसे २ चावल मात्रानुसार खिलानेसे तृष्णा स्थलानां कर्षकः श्रेष्ठः कृशानां पुष्टिकारकः । शान्त होती है। रसो विनाशयेद्रोगान्सप्तसप्ताहभक्षणात् ॥ (५५९०) महोदधिरसः (२) पारद भस्म ( या रस सिन्दूर ) २ शाण,
(भै. र. । वृद्धि.) शुद्ध गन्धक २ शाग, लोह भस्म ८ शाण, ताम्र- रसं गन्धं तथा हेम वज्रविद्रुममौक्तिकम् । भस्म १ शाण, सुवर्ण भस्म आधी शाण, अभ्रक- गृहीत्वा समभागेन मर्दयेत् त्रिफलाम्बुना॥ भस्म ८ शाण, कपूर आधा शाण तथा विधारेके गुञ्जाद्धपमिताः कुर्याद् वटाश्छायाप्रशोषिताः। बोज, शतावर, खरैटी, अतिबला (कंघी), इलायची | एकैकां दापयेदासां यथादोषानुपानतः ॥
और शंखपुष्पीका चूर्ण १-१ शाण लेकर सबको | रुद्धान्त्रत्वमन्त्रवृद्धि तथान्यानन्त्रजान् गदान् । पानीके साथ एकत्र घोट कर १-१ रत्तीकी वातपित्तकफोत्थांश्च सर्वान् हन्ति महोदधिः॥ गोलियां बनावें।
___ शुद्ध पारद, शुद्ध गन्धक, स्वर्ण भस्म, हीराइसके सेवनसे मनुष्य अत्यन्त स्वरूपवान हो भस्म, मूंगा भस्म और मोती भस्म समान भाग
For Private And Personal Use Only