________________
Shri Mahavir Jain Aradhana Kendra
रसमकरणम् ]
(५५३६) महाकालरसः (२) ( र. का. . । कुष्टा ४० )
www.kobatirth.org
चतुर्थी भागः
गन्धबद्धं तु सूतेन्द्रं सत्त्वं तालकसम्भवम् । ताम्र भस्म च तुल्यांशमर्क क्षीरेण मर्दयेत् ॥ दिनं च बाकुचीतैले गुञ्जामात्रं च भक्षयेत् । भूतारिवृक्षमूलं च राजवृक्षत्वचा समम् ॥ गुडेन सह कषैकं भक्षयेद नुपानकम् । गलत्कुष्ठहरः ख्यातो महाकाली महारसः ॥
समान भाग पारद और गन्धककी कज्जली, हरताल सत्व और ताम्र भस्म बराबर बराबर लेकर सबको १ - १ दिन आक के दूध और बाबचीके तेल में घोटें ।
इसमें से १ रत्ती रस खाकर ऊपरसे भूतारि (ग) के पेड़ की जड़ और अमलतास की छालका १ तोला चूर्ण गुड़में मिलाकर खाना चाहिये ।
इसके सेवन से गलत्कुष्ट नष्ट होता है । (५५३७) महाकालेश्वरो रसः ( भै. र. । कास.; र. चं. । श्वास.; र. का. धे. । सन्निपात. )
मृतं लौहं मृतं बङ्गं मृतार्के मृतमभ्रकम् । शुद्धसूतञ्च गन्धञ्च माक्षिकं हिङ्गुलं विषम् ॥ जातीफलं लवङ्गञ्च त्वगेलानागकेसरम् । उन्मत्तस्य च वीजानि जयपालञ्च शोधितम् ॥ एतानि समभागानि परिचं हरनेत्रकम् । सर्वद्रव्यं क्षिपेत्खल्ले लौहदण्डेन मर्दयेत् ॥ शक्राशनस्य स्वरसैर्भावयेदेकविंशतिम् । गुञ्जामात्रा प्रदातव्या आर्द्रकस्य रसैर्युता ॥
Acharya Shri Kailassagarsuri Gyanmandir
१९१
तदर्द्ध बालवृद्धेषु पथ्यं देयं यथोचितम् । पञ्चकासान् क्षयं श्वासं राजयक्ष्माणमेव च ॥ सन्निपातं कण्ठरोगमभिन्यासमचेतनम् । महाकालेश्वरो हन्ति कानाथेन भाषितः ॥ लोह भस्म, बंग भस्म, ताम्र भस्म, अभ्रक भस्म, शुद्ध पारद, शुद्ध गन्धक, स्वर्णमाक्षिक भस्म, शुद्ध हिंगुल, शुद्ध बछनाग ( मीठा विष ); तथा जायफल, लौंग, दालचीनी, इलायची, नागकेसर, शुद्ध धत्तूर - बीज और शुद्ध जमालगोटेका चूर्ण १ - १ भाग + एवं काली मिर्चका चूर्ण ३ भाग लेकर सबको लोहे के खरल में लोहेकी मूसलीसे घोटकर भांगके काथको २१ भावना दें और १-१ रत्ती की गोलियां बनाकर सुखा लें ।
इनमें पूर्ण वयस्क रोगीको १ गोली तथा बालक और वृद्धको आधी आधी गोली अद्रक के रसके साथ खिलानेसे पांच प्रकारकी खांसी, क्षय, दवास, राजयक्ष्मा, सन्निपात, कष्ठ रोग, अभिन्यास और मूर्च्छाका नाश होता है ।
(५५३८) महाकूष्माण्डपाकः ( वृ. यो त । त. १४९ ) कूष्माण्डस्य पचेलिमस्य
बृहतःखण्डस्तुलासम्मितां
स्तद्वीजान्विगतत्वचश्च
विपचेन्मन्देन सप्तार्चिषा ।
पक्वान्किञ्चिदमूनमूढ
हृदयः पिष्ट्वा शिलायां शनैस्तत्कल्कं सुरभीघृतेन
For Private And Personal Use Only
कुवद्वन्द्वेन संभर्जयेत् ॥
+ रस कामधेनुमें टङ्कण अधिक लिखा है ।