________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
भारत-भैषज्य-रत्नाकरः
[ मकारादि एकादशांशसूतं च मर्दयेच्च शिवाम्बुना। शतावरीरसं दया श्लक्ष्णचूर्ण समाचरेत् । रसोनभल्लातरसे वातहारिरसे पुनः॥ शाल्मलीमूलचूर्णन्तु चूर्णातिसममाहरेत् ।। काचक्प्यां विनिःक्षिप्य वहिं यामांस्तु षोडशः। चूर्णा विजयाचूर्ण विशुद्धं तत्र दापयेत् । दत्वा तच्चातसीवर्ण टङ्कणं मदनाङ्कशम् ॥ सर्वमेकत्र संयोज्य छागीक्षीरेण पेषयेत् ।। गुञ्जाद्वयप्रमाणेन स्वरभेदादिनाशनम् ॥ मोदकार्थे सिता देया पाकयोग्या तथा मधु ।
११ तोला सुहागा, ५ माशे सेंधा नमक, ३ नातिवाह्यश्च धूमान्ते पाचयेन्मन्दवबिना ॥ माशे शुद्ध संखिया, ७॥ तोले शुद्ध हरताल और चातुर्जातं सकपूरं सैन्धवं सकटुत्रयम् ।। १३॥ तोले शुद्ध पारद लेकर सबको (१-१ सञ्चूर्ण्य च ततो देयं हव्यं किञ्चिन्निधापयेत् ॥ दिन ) हर्र के काथ, रसोन ( ल्हसन ) के स्वरस, पाकं ज्ञात्वा शाणमिदं मोदकं परिकल्पयेत् । भिलावे और अरण्डकी जड़ो काथ में घोट कर | भूतनाथे सुरपतौ रतिनाथे तथैव च ॥ सुखाकर कपड़मिट्टी की हुई आतशी शीशी में भर ज्वलनं गणनाथे च मोदकाग्रं निवेदयेत् । कर उसे बालुका यन्त्र में १६ पहरकी अग्नि दें। मूलमन्त्रं समुच्चार्य ज्वलने तु समर्पयेत् ॥ तदनन्तर यन्त्र के स्वांग शीतल होने पर शीशीमें ततोऽभिमन्त्रितम् । “ॐ हीं शं सःअसे रसको निकालकर सुरक्षित रखें । मृतं कुरु कुरु अमृते अमृतोद्भवाय नमः हीं
इसे २ रत्ती मात्रानुसार सेवन करनेसे स्वर- | अमृतं कुरु कुरु अमृतेश्वराय स्वाहा । ॐ मेदादि रोग नष्ट होते हैं।
स्वाहा ।" इति मन्त्रेणाभिमन्त्रितं कृत्वा पात्रा
|न्तरे स्थापयेत् ॥ (५४९८) मदनानन्दमोदकम् (१) ।
काश्चने राजते काचे मृद्भाण्डे वा निधापयेत् । (भै. र. । वाजीकरणा.)
प्रातःकाले शुचिर्भूत्वा हरगौरी प्रपूजयेत् ॥ मृतो गन्धकस्तथा लौहं त्रिसमं शुदमभ्रकम् । कालानल भवं बीजं सतिलं घृतसंयुतम् । करिं सैन्धवं मांसी धाव्येला च कटुत्रयम् ।। गव्यक्षीरं सितायुक्तमनुपेयञ्च पायसम् ॥ जातीकोषफलं पत्रं लवङ्गं जीरकद्वयम् । विलासार्थ प्रदोषे च मोदकं परिसेवयेत् । यष्टीमधु वचा कुष्ठं हरिद्रा देवदारुकम् ॥ त्रिसप्ताहप्रयोगेण कामान्धो जायते नरः ॥ ऐज्जलं टङ्कणं भार्गी नागरं पुष्पकेशरम् । कामज्वरो भवेत्तावद्यावन्नारी न गच्छति । शृङ्गी तालीशपत्रश्च द्राक्षाग्निदन्तिमूलकम् ॥ स सहस्रवरारोहा रमयत्यपि सोद्गमः ॥ बला चातिबला चोचं धनिकेभकणा शटी। न च लिङ्गस्य शैथिल्यं वेगवीय विवर्द्धयेत् । सजलं जलदं गन्धा विदारो च शतावरी ॥ प्रमदापाणबाहुल्य मत्तवारणविक्रमः ॥ अर्कवानरीबीजञ्च गोक्षुरं वृद्धदारकम् । वामावश्यकरो रम्य ऊर्ध्वरेता भवेन्नरः । त्रैलोक्यविजयावीजं समांशं पेषयेद् भिषक् ॥ । कामतुल्यं भवेद्रूपं स्वरः परभृतोपमः॥
For Private And Personal Use Only