________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०८ भारत-भैषज्य-रत्नाकरः
[मकारादि (५३०१) महाबलाद्यं तैलम् । दूरदेशे पलायन्ते बलातैलस्य दर्शनात् । ( हा. सं. । स्था. ३ अ. २३)
अपस्मारादिदोषांश्च तच दूरे नियच्छति ॥
वृद्धा युवानो भवन्ति कन्ध्या च लभते सुतम् । भागाश्चाष्टौ बलामूलं चत्वारो दशमूलकम् ।
तैलं महाबलाद्यं च महावातहरं स्मृतम् ।। काथश्चतुर्गुणे तोयेऽथवा द्रोणस्य संख्यया ।।
___ काथ-(१) खरैटी की जड़ ८ भाग (३२ तत्राढकं क्षिपेत क्षोरमाढकं मिश्रयेद्दधि ।।
सेर) लेकर अधकुटा करके २५६ सेर पानीमें आढकं माषकुल्माषयूपं पयुषितं क्षिपेत् ।।
| पकायें । जब ६४ सेर पानी शेष रह जाय तो तैलं तिलानां द्रोणं तु कटाहे पाचयेच्छनैः ।
छान लें। जीवन्ती जीवनीया च काकोल्यौ जीवकर्षभौ।।
(२) ४ भाग (१६ सेर) दशमूलको १२८ मेदे द्वे सरलं दारु शल्लकश्च कुचन्दनम् ।।
सेर पानीमें पकावें । जब ३२ सेर पानी शेष रह कालीयकं सर्जरसं मञ्जिष्ठा त्रिसुगन्धिकम् ।।
जाए तो छान लें। मांसी शैलेयकं कुष्ठं वचा कालानुसारिखा ।
(३) ४ सेर उड़दको कूटकर ३२ सेर शतावरी चाश्वगन्धा शतपुष्पा पुनर्नवा ॥
पानीमें पकावें । जब ८ सेर पानी शेष रह जाए किण्वकं च सुरा मुस्ता तथा तालीसपत्रकम् ।
तो छान लें। कटुत्रयं बाल कौ च सर्व तत्रव मिश्रयेत् ॥ सिद्धं सर्वगुणं श्रेष्ठं कृत्वा मङ्गलबाचनम् ।
(४) ४ सेर कुलथीको ३२ सेर पानीमें सौवर्णे राजते कुम्भे वाथवा मृण्मयायसे ॥
| पकावें । जब ८ सेर पानी शेष रहे तो छान लें । सुगुप्तं धारयित्वा तु पानाभ्यङ्गे निरूहके। कल्क-जीवन्ती, हर्र, काकोली, क्षीरकाबस्तौ वापि प्रयोक्तव्यं मनुष्यस्य यथावलम् ।। कोलो, जीवक, ऋषभक, मेदा, महामेदा, धूपवातादितेऽथवा भग्ने भिन्ने वापि प्रदापयेत् । सरल, देवदारु, शल्लकी (शिलारस), लाल चन्दन, या बन्ध्या च भवेन्नारी पुरुषश्वाल्परेतसः ॥ तगर, राल, मजीठ, दालचीनी, इलायची, तेजपात, क्षीणो वा दुर्बलो वापि तथा जीर्णज्वरातुरः। जटामांसी, भूरिछरीला, कूठ, बच, तगर, शतावर, आमवातातुराणां च तथा पक्षपकुश्चके ।। असगन्ध, सोया, पुनर्नवा ( विसखपरा), सुराबीज प्रतानके प्रयोक्तव्यं तथा शुष्के हनुग्रहे । । (किण्व), सुरा, नागरमोथा, तालीसपत्र, सोंठ, कर्णशूले चाक्षिशूले मन्यास्तम्भे च पार्श्वगे ॥ मिर्च, पीपल, तथा २ प्रकारकी सुगन्धबाला । सब सर्ववातविकाराणां हितं तैलं यथामृतम् । समान भाग--मिश्रित ४ सेर (प्रत्येक ८ तोले ) हन्ति श्वासं च कासं च गुल्माशौ ग्रहणीगदम् ॥ लेकर सबको एकत्र कूट लें । अष्टादशानि कुष्ठानि शीघ्रं वापि नियच्छति । विधि-३२ सेर तिलके तेलमें उपरोक्त चारों ग्रहभूतपिशाचाश्च डाकिनी शाकिनी तथा ॥ । काथ, कल्क, और ८-८ सेर दूध तथा दही मिला
For Private And Personal Use Only