SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८ भारत-भैषज्य-रत्नाकरः [मकारादि (५३०१) महाबलाद्यं तैलम् । दूरदेशे पलायन्ते बलातैलस्य दर्शनात् । ( हा. सं. । स्था. ३ अ. २३) अपस्मारादिदोषांश्च तच दूरे नियच्छति ॥ वृद्धा युवानो भवन्ति कन्ध्या च लभते सुतम् । भागाश्चाष्टौ बलामूलं चत्वारो दशमूलकम् । तैलं महाबलाद्यं च महावातहरं स्मृतम् ।। काथश्चतुर्गुणे तोयेऽथवा द्रोणस्य संख्यया ।। ___ काथ-(१) खरैटी की जड़ ८ भाग (३२ तत्राढकं क्षिपेत क्षोरमाढकं मिश्रयेद्दधि ।। सेर) लेकर अधकुटा करके २५६ सेर पानीमें आढकं माषकुल्माषयूपं पयुषितं क्षिपेत् ।। | पकायें । जब ६४ सेर पानी शेष रह जाय तो तैलं तिलानां द्रोणं तु कटाहे पाचयेच्छनैः । छान लें। जीवन्ती जीवनीया च काकोल्यौ जीवकर्षभौ।। (२) ४ भाग (१६ सेर) दशमूलको १२८ मेदे द्वे सरलं दारु शल्लकश्च कुचन्दनम् ।। सेर पानीमें पकावें । जब ३२ सेर पानी शेष रह कालीयकं सर्जरसं मञ्जिष्ठा त्रिसुगन्धिकम् ।। जाए तो छान लें। मांसी शैलेयकं कुष्ठं वचा कालानुसारिखा । (३) ४ सेर उड़दको कूटकर ३२ सेर शतावरी चाश्वगन्धा शतपुष्पा पुनर्नवा ॥ पानीमें पकावें । जब ८ सेर पानी शेष रह जाए किण्वकं च सुरा मुस्ता तथा तालीसपत्रकम् । तो छान लें। कटुत्रयं बाल कौ च सर्व तत्रव मिश्रयेत् ॥ सिद्धं सर्वगुणं श्रेष्ठं कृत्वा मङ्गलबाचनम् । (४) ४ सेर कुलथीको ३२ सेर पानीमें सौवर्णे राजते कुम्भे वाथवा मृण्मयायसे ॥ | पकावें । जब ८ सेर पानी शेष रहे तो छान लें । सुगुप्तं धारयित्वा तु पानाभ्यङ्गे निरूहके। कल्क-जीवन्ती, हर्र, काकोली, क्षीरकाबस्तौ वापि प्रयोक्तव्यं मनुष्यस्य यथावलम् ।। कोलो, जीवक, ऋषभक, मेदा, महामेदा, धूपवातादितेऽथवा भग्ने भिन्ने वापि प्रदापयेत् । सरल, देवदारु, शल्लकी (शिलारस), लाल चन्दन, या बन्ध्या च भवेन्नारी पुरुषश्वाल्परेतसः ॥ तगर, राल, मजीठ, दालचीनी, इलायची, तेजपात, क्षीणो वा दुर्बलो वापि तथा जीर्णज्वरातुरः। जटामांसी, भूरिछरीला, कूठ, बच, तगर, शतावर, आमवातातुराणां च तथा पक्षपकुश्चके ।। असगन्ध, सोया, पुनर्नवा ( विसखपरा), सुराबीज प्रतानके प्रयोक्तव्यं तथा शुष्के हनुग्रहे । । (किण्व), सुरा, नागरमोथा, तालीसपत्र, सोंठ, कर्णशूले चाक्षिशूले मन्यास्तम्भे च पार्श्वगे ॥ मिर्च, पीपल, तथा २ प्रकारकी सुगन्धबाला । सब सर्ववातविकाराणां हितं तैलं यथामृतम् । समान भाग--मिश्रित ४ सेर (प्रत्येक ८ तोले ) हन्ति श्वासं च कासं च गुल्माशौ ग्रहणीगदम् ॥ लेकर सबको एकत्र कूट लें । अष्टादशानि कुष्ठानि शीघ्रं वापि नियच्छति । विधि-३२ सेर तिलके तेलमें उपरोक्त चारों ग्रहभूतपिशाचाश्च डाकिनी शाकिनी तथा ॥ । काथ, कल्क, और ८-८ सेर दूध तथा दही मिला For Private And Personal Use Only
SR No.020117
Book TitleBharat Bhaishajya Ratnakar Part 04
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1985
Total Pages908
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy