________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०३
तैलप्रकरणम् ]
चतुर्थों भागः कूठ, सम्भालुके पत्ते, इन्द्रायनकी जड़, दो प्रकारकी । यह तेल अठारह प्रकारके कुष्ठोंको नष्ट चमेली ( मोगरा, मोतिया ), वासा, असगन्ध, करता है। ब्राह्मी, सरल निर्यास (धूप सरल ) और चम्पक महादशमूलतैलम् पुष्पको कलियां । सब समान भाग मिश्रित १ सेर भा. भै. र. भाग ३ में प्रयोग संख्या ३०८४ ( प्रत्येक १ तोला २॥ माशे ) लेकर सबको | " दशमूलतैलम् " नं. २ देखिये । कूट लें।
__ महानारायणतैलम् क्याथ-१६ सेर सुगन्धतृणको १२८ सेर भा. भै. र. भाग ३ में "नारायणतैलम् (महा)" पानीमें पका कर ३२ सेर शेष रहने पर छान लें। देखिये ।
८ सेर तेल में उपरोक्त कल्क तथा काथ (५२९५) महानीलतलम् (१) मिलाकर मन्दाग्नि पर पकावें । जब पानी जल जाए
(भै. र.; धन्व.; च. द.। तो तेलको छान लें।
क्षुद्र; ग. नि. । तैला. २) यह तेल समस्त त्वरोगोंको नष्ट करता है। आदित्यवल्ल्या मूलानि कृष्णशैरीयकस्य च । (५२९४) महातणकतैलम् (२)
| सुरसस्य च पत्राणि फलं कृष्णशणस्य च ॥
मार्कवः काकमाची च मधुकं देवदारु च । (वृ. मा. । कुष्ठाधिकार)
पृथग्दशपलांशानि पिप्पल्यस्त्रिफलाञ्जनम् ।। चतुर्गुणे तृणरसे कटुतैलं विपाचयेत् । प्रपौण्डरीकं मञ्जिष्ठा लोधं कृष्णागुरूत्पलम् । हरिद्राकुष्ठमञ्जिष्ठाशम्पाकसर्पपायुतैः ॥ आम्रास्थि कर्दमः कृष्णा मृणाली रक्तचन्दनम्।। कासमारिष्टपत्रैश्चक्रमर्दैः समैभिषक् । नीली भल्लातकास्थीनि काशीशं मदयन्तिका । अष्टादशानां कुष्ठानां तैलमेतद्विनाशनम् ॥ सोमराज्यशनं शस्त्रं कृष्णौ पिण्डीतचित्रकौ ॥
काथ-सुगन्ध तृण ४ सेर । पाकार्य जल ३२ | पुष्पाण्यर्जुनकाश्मोराम्र जम्बूफलानि च । सेर, शेष काथ ८ सेर ।
| पृथक पञ्चपल गैः सुपिष्टैराढकं पचेत् ॥
विभीतकस्य तैलस्य धात्रीरसचतुर्गुणम् । ___ कल्क-हल्दी, कूठ, मजीठ, अमलतासके पत्ते,
कुर्यादादित्यपाकं वा यावच्छुष्को भवेद्रसः ॥ सरसों, कसौंदीके पत्ते, नीमके पत्ते और पवांडके
लौहपात्रे ततः पूतं संशुद्धमुपयोजयेत् । बीज सब समान भाग मिश्रित २० तोले (प्रत्येक २॥ पाने नस्तक्रियायाञ्च शिरोऽभ्यङ्गे तथैव च ॥ तोले ) लेकर सबको पीस लें।।
एतच्चक्षुष्यमायुष्यं शिरसः सर्वरोगनुत् । सरसोंक २ सेर तेलमें उपरोक्त काथ तथा महानीलमिति ख्यातं पलितन्त्रमनुत्तमम् ॥ कल्क मिलाकर मन्दाग्नि पर पकावें । जब काथ जल
१ सोमराज्यसनात् पुष्पमिति पाठान्तरम् । जाए तो तेलको छान लें।
२ "श्यामा" इति पाठान्तरम् ।
For Private And Personal Use Only