________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तैलप्रकरणम् ]
चतुर्थों भागः
आरुष्करं चन्दनपुष्कराख्यं
काकोली, मेदा, मुलैठी, विदारीकन्द, चीता, गूगल, नतं गुडूची लवणोत्तमं च ॥ | जीरा, मुनक्का, अगर, सोंठ और धनिया २॥-२॥ काकोलिमेदे मधुकं विदारी तोले लेकर सबको एकत्र कूट लें।
सचित्रकं गुग्गुलुजीरकञ्च । ___ कषाय-उपरोक्त ( कल्कवाली ) समस्त द्राक्षाऽगुरु गरधान्यकञ्च
ओषधियां २०-२० तोले लेकर सबको ३२ सेर एतानि सर्वाणि समानि कृत्य ॥ पानीमें पकावें । जब ८ सेर पानी शेष रहे तो कल्कैः कपायैर्विधिना प्रयुक्तै- छान लें। स्तैलं पचेत्तोयचतुर्गुणश्च ।
अन्य द्रव पदार्थ-पानी ३२ सेर, आरनाल अम्लारणालं दधिदुग्धयुक्तं
८ सेर, दही ८ सेर और दूध ८ सेर । दत्त्वा समांशं विधिवद्विधिज्ञः॥
विधि-८ सेर तिलके तेलमें उपरोक्त कल्क, तन्नावनाभ्यअननस्यपान
क्वाथ और अन्य द्रव पदार्थ मिलाकर मन्दाग्नि पर निहन्ति घोरानचिरेण रोगान् ।
पकावें । जब जलांश शुष्क हो जाए तो तेलको कल्याणकं नाम महच्च तैलं
छान लें। स्तम्भं जयेत्कार्मुकनामधेयम् ।।
गुण-इसे नस्य, अभ्यञ्जन, पान और नावन दण्डापतानादितवेपमानाः सुपिण्डिताः पिण्डितकुब्जखाः।
द्वारा प्रयुक्त करनेसे धनुःस्तम्भ, दण्डापतानक, पुनर्युवानोऽतिमनोऽभिरामा
अर्दित, कम्प, कुब्जता और खाता आदि वातज भवन्ति ते तैलवरेण सर्वे ॥
रोग नष्ट होते हैं । यह तेल हाथी और घोड़ोंके
रोगोंको भी नष्ट कर देता है। इसके प्रभावसे अश्वोऽपि भग्नः सकदेव दन्तीभग्नो भवेन्मारुतविक्रमश्च ।
वन्ध्या स्त्रीको भी सुन्दर, दीर्घायु और सर्व-गुण
सम्पन्न पुत्रकी प्राप्ति हो सकती है। वन्ध्यापि पुत्रं लभते वराभं । दीर्घायुषं सर्वगुणैरुपेतम् ॥
(५२९२) महाकषायतैलम् अप्सु प्रवाताहतचञ्चलोमि
__(ग. नि । तैला. २) महोदधिर्लङ्घयतीह वेलाम् । | उदुम्बरो वटश्चैव प्लक्षः पिप्पल एव च । सवातजा एव हि तैलराज
मधूक आम्रः सर्नश्च जम्बूद्वयमथार्जुनः ॥ रोगा न वै लङ्घयितुं समर्थाः ॥ कम्पिल्लकः पियालश्च कदम्बस्तिन्दुकस्तथा । कल्क-खरैटी, असगन्ध, देवदारु, रास्ना, | पलाशो रोधसम्मिश्रं बदरं पद्मकेसरम् ।। शालपणी, बच, नागबला (गंगेरन), अगर, भिलावा, शिरीषो बीजकश्चैव तथा रक्तं च चन्दनम् । सफेद चन्दन, पोखरमूल, तगर, गिलोय, सेंधा, । अमीषां क्वाथकल्काभ्यां तैलं मन्दाग्निसाधितम्॥
For Private And Personal Use Only