________________
Shri Mahavir Jain Aradhana Kendra
संख्या प्रयोगनाम
धूप-प्रकरणम्
३१६० दशाङ्ग धूपः
४९१९ भृङ्गविषनाशकलेपः भरेका विष ।
३५७२ नक्तमालाद्यञ्जनम् ३५८३ नागार्जुनी गुटिका ४२३० पिण्डीतगराञ्जनम्
www.kobatirth.org
मुख्य गुण
करने से मृत्प्रायः रोगी
को भी चेत आ है ।
अञ्जन-प्रकरणम्
४७२६ बिल्वादि योग:
चिकित्सा - पथ-प्रदर्शिनी
संख्या
समस्त प्रकारके
विष ।
विषकी बेहोशी । बिच्छूका विष । सर्पदंशसे • मृत्प्रायः रोगीको भी सचेत कर देता है।
कषाय-प्रकरणम्
२८८२ दुरालभादिकषायः तृष्णा, विसर्प ।
२९३१ द्राक्षादिशोधन
योगः
विसर्प (रेचक योग है । )
"
प्रयोगनाम
नस्य-प्रकरणम्
३५९२ नवसादरचूर्णयोगः बिच्छूका विष ।
४९५३ भीमरुद्रो रसः
४९५४
(४७) विसर्पाधिकारः
Acharya Shri Kailassagarsuri Gyanmandir
४४९५ पञ्चशिरीषोऽगदः
सर्प, बिच्छू, चूहे
और मकड़ीका विष । ४५०३ पारावत पुरीषादि
रस-प्रकरणम्
३२२९ दशाङ्गागदः
३२३४ द्राक्षाद्यगदः
19
ܙܕ
"
For Private And Personal Use Only
मिश्र-प्रकरणम्
३७२२ पटोलादि काथः
३७४१ पटोलादि काथः
३७४२
३७५१
27
"
मुख्य गुण
अलर्क विष ।
सर्पदंश तथा विष
भक्षण से उत्पन्न
मूर्च्छा ।
चर
[ ७६५ ]
समस्त कीट वष ।
सर्व प्रकार के विष, विशेषतः मण्डलीक
सर्पका विष ।
योगः बिच्छूका विष ।
विष ।
""
तथा अचर
पित्तज, कफज और विषजन्य विसर्प, विस्फोटक । विसर्प |
27