________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चिकित्सा-पथ-प्रदर्शिनी
[७३३]
संख्या प्रयोगनाम मुख्य गुण संख्या प्रयोगनाम मुख्य गुण __ अवलेह-प्रकरणम्
नस्य-प्रकरणम् ३०२१ दावीत्वगायवलेहः कामला ।
| ३१८६ देवदाली फलरस३२८१ धात्र्यवलेहः पाण्डु, कामला, ह.
नस्यम्
कामला लीमक, खांसी, पित्त।
३१८७ देवदाली योगः पुरानी कामला ।
घृत-प्रकरणम् ३०३७ दन्त्याचं धृतम् पाण्ड, तिल्ली, गुल्म।
रस-प्रकरणम् ३०६७ देवदायि , पाण्डु, हृद्रोग, ग्रह- | ३२०० दाादि मण्डूरवटकः पाण्डुमें अत्युपयोगी ___णी, अर्श ।
तथा कुष्ठ, कामला ३०६८ द्राक्षा पाण्डु, कामला, गु.
और शोथनाशक । ल्म, ज्वर, उदर
| ३२०१ दाादि लोहम् कामला, पाण्डु । रोग ।
३२२३ द्विहरिद्राचं लोहम् कामला। ४०४४ पञ्चकोल , पाण्डु, हलीमक, ३३३२ धात्री , कष्टसाध्य कामला।
क्षय ।
| ३६०८ नवायस चूर्णम् पाण्डु, शोथ, उदर ४६५६ बला पाण्डु, कामला, दाह
रोग, अग्निमांद्य, अ४६५८ बलादि मिट्टी खानेसे उत्पन्न
श, अरुचि । हुवा पाण्डु । । ३६१० " ,
पाण्डु, हलीमक, प्र
हणी, शोथ, श्वास, तैल-प्रकरणम्
खांसी। ३५१२ निर्गुण्डी तैलम् कष्ट साध्य कामला।
| ३६११ नवायस लोहम् पाण्डु, कामला, ह
लीमक, अर्श। आसवारिष्ट-प्रकरणम् ३६५७ निशादि , कामला, पाण्डु । ३३०९ धात्र्यरिष्टः
पाण्डु, कामला, वि
| ४२७२ पञ्चानन वटी शोथ, पाण्डु। षमज्वर, श्वास, अ
४२७३ पश्चाननो रसः पाण्डु, हलीमक, मरुचि, हिचकी ।
लावरोध । १७०० बीजकासवः पाण्डु, कामला, अर्श | ४३०२ पश्चास्य रसः कामला।
शोष ।
४३१२ पाण्डुकथाशेषरसः पाण्डु, हलीमक । ४३१३ पाण्डुकुठार रसः पाण्डु, शोथ, प्लोहा।
For Private And Personal Use Only