________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[७२६]
चिकित्सा-पथ-प्रदर्शिनी
-
संख्या प्रयोग नाम मुख्य गुण । संख्या प्रयोगनाम मुख्य गुण
मिश्र-प्रकरणम् ३६७८ नारीक्षीर-प्रयोगः ज्वर
| ४४९८ पटोलादिबस्तिः । विषमज्वर । ४४९६ पञ्चसारम् विषमज्वर, खांसी, ४९७५ भैरव रसायनम् सन्निपात,अपस्मार।
श्वास, क्षय, हृद्रोग ।
-
(२४) तृष्णाधिकारः कषाय-प्रकरणम्
लेप-प्रकरणम् २८५६ दाडिमबीजादि तृष्णा
३१३४ दधित्थादिशिरोलेपः तृष्णा, दाह ।
४१६४ पश्चाम्लको लेपः तृषा । २९१४ द्राक्षादि काथः ३७१३ पश्चाम्ल योगः , ( मुखमें लेप
नस्य-प्रकरणम् करनेका योग ।) ३१८८ द्राक्षादि नस्यम् तृष्णा । ३७९१ परूषकादि गणः वायु, तृषा, मूत्रदोष ।
रस-प्रकरणम् १५७९ बिल्वादि काथः कफज तृषा । ४३८३ पारदादि चूर्णम् प्रवृद्ध तृषा ।
(२५) वन्तरोगाधिकारः कपाय-प्रकरणम्
२९४२ दन्तरोगाशनि चूर्णम् दन्तकृमि, दन्तशूल, ३३६९ नागरादि गण्डूषः शीताद ।
मुखकी दुर्गन्ध । ४५४० बकुल प्रयोगः ३ दिनके प्रयोगसे २९४३ दन्तशूलनाशकयोगः दन्तशूल ।
दांत दृढ़ हो जाते
२९४४ दन्त्यादि चूर्णम् दन्तकृमि । २९४६ दशन संस्कार चूर्णम् दांतोंका मैल, स
मस्त दन्त रोग।
३४५० नील्यादि प्रयोगः दन्तकृमि । चूर्ण-प्रकरणम्
३९२३ पाठाचं चूर्णम् मसूढ़े की पीड़ा, खु २९४१ दन्तमसी ( दांतोकी
जली, पाक, नाव, मिस्सी) दन्तशूल।
पाइरिया।
For Private And Personal Use Only