________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[६९८]
चिकित्सा-पथ-प्रदर्शिनी
-
D
-
(७) अश्मयधिकारः संख्या प्रयोगनाम मुख्य गुण । संख्या प्रयोगनाम मुख्य गुण कषाय-प्रकरणम्
घृत-प्रकरणम् ३३५८ नागरादि काथः उग्र अश्मरी। ४०८२ पाषाणभेदाचंघृतम् वातज अश्मरी । ३८१६ पाषाणभेदकाथः पित्तज अश्मरी।। ३८१८ पाषाणभेदादि , दुर्मेध अश्मरी ।
तैल-प्रकरणम् ४५९२ बीजपूरमूलयोगः शर्करा ।
४१३० पुणनवायं तैलम् शर्करा, अश्मरि:शूल, चूर्ण-प्रकरणम्
मूत्रकृच्छू तथा ब
स्ति और लिङ्गकी ३९३६ पाषाणभेदाचं
चूर्णम् अश्मरी । ३९८८ प्रसारणी चूर्णम् , मूत्रकृच्छ्र ।
रस-प्रकरणम् अवलेह-प्रकरणम्
४३९६ पाषाण भिन्नः अश्मरी। ४०२४ पाषाणभेद पाकः ५ प्रकारकी अश्मरी | ४३९७ पाषाणभेदी रसः
मूत्रकृच्छ्, मूत्राघात, | ४३९८ , , पथरीको तोडकर प्रमेह ।
निकाल देता है। ४३९९ , , अश्मरी ।
(८) आमवाताधिकारः कषाय-प्रकरणम् २८४९ दशमूलीयोगः गठिया । ३८२२ पिचुमन्दमूलयोगः ॥
३९०८ पथ्याचं चूर्णम्
३९४९ पिप्पल्यादि , चूर्ण-प्रकरणम्
| ३९७६ पुनर्नवादि , ३४२० नागर चूर्णम् आमवात, कफवा
तज रोग। ३८८७ पञ्चसमं चूर्णम् आमवातमें विशेष
उपयोगी है। अग्रिमांध, आध्मान। आमवात, शोथ, मन्दाग्नि । आमशोथ, ग्रहणी। आमवात, आमाशय गतवायु, कष्टसाध्य गृध्रसि ।
For Private And Personal Use Only