________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तैलप्रकरणम् ]
१ सेर तैल और १० सेर भंगरेके रसको एकत्र मिलाकर पकावें । जब रस जल जाय तो तैलको छान ले
1
इसे पीनेसे श्वास और खांसी नष्ट हो जाते हैं।
तृतीयो भागः ।
(४८९६) भृङ्गराजतैलम् (७) (शा. ध. । खं. २ अ. ९; यो. र.; वृ. नि. र. । क्षुद्ररोगा . )
भृङ्गराजरसेनैव लोह किम् फलत्रिकम् । सारिवां च पचेत्कल्कैस्तैलं दारुणनाशनम् ॥ अकालपलितं कण्डूमिन्द्रलुप्तं च नाशयेत् ॥
भंगरेका स्वरस ८ सेर, तिलका तेल २ सेर और मण्डूर, हर्र, बहेड़ा, आमला तथा सारिवाका समानभाग - मिश्रित कल्क १० तोले लेकर सबको एकत्र मिलाकर पकायें। जब तेलमात्र शेष रह जाय तो उसे छान लें 1
यह तैल दारुण, अकाल पलित ( बालोंका सफेद हो जाना); कण्डू ( खुजली ) और इन्द्र को नष्ट करता है I (४८९७) भृङ्गराजतैलम् (८)
(बृ. मा. | नेत्ररोगा .; र. र. । नेत्र.; व. से.; च. द. । नेत्र. भै. र. । नेत्ररोगा; ध. व. । नेत्र. ) भृङ्गराज समस्ये यष्टीमधुपलेन च । तैलस्य कुडवं पकं सद्यो दृष्टिं प्रसादयेत् ॥ नस्याद्वलीपलितनं मासेनतन्न संशयः ॥
भंगरेका रस २ सेर, मुलैठीका कल्क ५ तोले और तेल आघ सेर लेकर सबको एकत्र मिलाकर पकावें । जब रस जल जाय तो तेलको छान लें।
Acharya Shri Kailassagarsuri Gyanmandir
[ ६५१]
यह तेल नेत्रों को शीघ्र ही स्वच्छ कर देता है ओर इसकी नस्य लेनेसे १ मासमें बलिपलितका अवश्य नाश हो जाता है। (४८९८) भृङ्गराजतैलम् (९)
( यो. र.; वृ. नि. र.; व. से. । नेत्ररोगा .; ग. नि. । तैला. )
भृङ्गरसस्य प्रस्थं तैलात्कुडवं पलं च मधुकस्य । क्षीरप्रस्थविपकं गतमपि चक्षुर्निवर्तयति ॥
भंगरेका रस २ सेर, तेल आधासेर और मुलैठीका कल्क ५ तोले तथा दूध २ सेर लेकर सबको एकत्र मिलाकर पकावें ।
इस तेल से नष्ट हुई चक्षु भी ठीक हो जाती है ।
(इसकी नस्य लेनी चाहिये | )
(४८९९) भृङ्गराजतैलम् (१०) (वृहद् ) (भै. र. । क्षुद्ररोगा .; ग. नि. । तैला; वृ. मा. । क्षुद्ररोगा. )
आनूपदेशजं पुष्टं गृहीत्वा मार्कवं शुभम् । प्रक्षाल्य जर्जरीकृत्य रसं तस्य प्रपीडयेत् ॥ चतुर्गुणेन तेनैव तैलप्रस्थं विपाचयेत् । क्षीरपिष्टैरिमैर्दव्यैः संयोज्य मतिमान् भिषक् ॥ मञ्जिष्ठा पद्मकं रोत्रं चन्दनं गैरिकं बलाम् । रजन्यौ केसरं दारु प्रियमधुयष्टिके || प्रपौण्डरीकं सौम्यं च पलिकान्यत्र दापयेत् । कुष्ठं तगरमाषांश्च सिद्धार्थौवागुरुं तथा ॥ मुस्तकं चाथ शैलेयं कर्पूरं परिकल्कितम् । सम्यक्पकं ततो ज्ञात्वा शुभे भाण्डे निधापयेत् ॥
For Private And Personal Use Only