SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - -- - - - पूर्णप्रकरणम् तृतीयो भागः। (४८२७) भस्मार्कचूर्णम् तकेण कर्षामिदं प्रदेयं (ग. नि. 1 चूर्णा.) भस्मार्कचूर्ण दधिमस्तुना वा। युग संख्यानि दलानि पासे सकासे हृदयोपरोधे भानोश्चत्वारि काण्डानि सुधाद्रुमस्य । ___कण्ठाहे जीर्णगुडेन देयम् ।। सुरेन्द्रवल्ल्या दश सत्फलानि तेलेन शूले मधुनोदरेषु पश्चैव पत्राणि कुमारिकायाः ॥ गुल्मप्रकोपे फलपूरकेण । चत्वारि छन्ताकतरो फलानि सौवीरकेणाय सदा प्रयोज्य__व्याघ्रीचतुःषष्टिफलानि युक्त्या । मुष्णेन सर्वत्र जलेन देयम् ॥ पश्चाङ्गमेकं हरिपर्णकन्दं यथा मृगेन्द्रो द्विपदर्पहन्ता सिद्धार्थतैलं च पलप्रमाणम् ॥ वन यथा भूधरमध्यभेदि । यवाहसौवर्चलधूर्तवार्षः अयं तथा योगवरो जनानां पलं पले स्यात्क्रमशचतुर्णाम् । निहन्ति दुष्टानपि रोगसङ्घान् ॥ पलानि पश्चैव शिवाहयस्य । योगमदीपो मुनिमिः पुराणै____ गोरकं चाऽपि वदन्ति वैद्याः॥ निवेदितोमूलमसौ हितानाम् । गुरूपदेशादधिगम्य सम्य___ भाण्डे स्वबुद्धयाऽर्कदलानि मुक्त्वा । अनेन भीमादपि गाढवहिसर्वाणि चान्यानि महौषधानि नरोभवेत्पथ्यहितोपचारैः॥ ___ आकके पत्ते १२ नग, सेहुंड (सेंड-थूहर) सिद्धार्थतैलेन विमिश्रितानि ॥ प्रक्षिप्य संरुद्धय मुखं तदीयं के काण्ड ( तन्ने-डंडी) ४ नग, इन्द्रायनके मृत्कटं सन्धिषु वेष्टनीयम् । फल १० नग, ग्वारपाठा (घृप्तकुमारी ) के पत्र गम्भीरगर्ने कुहरे निवेश्य ५ नग, बैंगन ४ नग, कटेलीके फल ६४ नग, मच्छादनीय छगणैः प्रभूतः ।। पत्तों सहित मूली १ नग, सरसेका तैल ५ तोळे, उत्तार्य यत्नेन सुशीतलं तं इन्द्रजौ, सञ्चल ( कालानमक ), धतूरा और पीपल क्षारं चतुर्भिः प्रहरैः मुसिद्धम् । ५-५ तोले, हर्र २५ तोले तथा गोखरु २५ तोले सूक्ष्मीकृतं जीरककर्षषट्क लेकर एक मजबूत हाण्डीमें नीचे आकके पत्ते मध्ये क्षिपेदर्धपलं क्षवस्य ॥ बिछा दें और फिर अन्य ओषधियोंके चूर्णमें तैल तदान्यवाते ह्यथ पाण्डुरोगे मिलाकर उसे उसमें भर दें। एवं उसके मुखपर ढकना भगन्दराजीर्णविचिकाम। रखकर सन्धिपर कपरमिट्टी कर दें और उसे सुखाआनाहबन्धे ग्रहणीविकारे कर हाण्डीको एक अच्छे गहरे गढ़ेमें रखकर उसके पाषाणिके विद्रधिमूत्रकृच्छ्रे ॥ ऊपर बहुतसे उपले डालकर ४ पहरकी आग दें। For Private And Personal Use Only
SR No.020116
Book TitleBharat Bhaishajya Ratnakar Part 03
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages773
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy