________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[५७४]
भारत-भैषज्य-रत्नाकरः ।
[सकारादि
-
%3
बिजौरे नीबूके रसमें इलायची, अदरक | क्षौद्रप्रमाणं स्नेहा तत्सर्व धृतभाजने । और सेठिका चूर्ण मिलाकर उसमें शहद और तिष्ठेत्सम्मृछित तस्य मात्रां काले प्रयोजयेत् ।। खांड डालकर चाटनेसे वातज छर्दि ( वमन) या नोपरुन्ध्यावाहारमेवं मात्रा जरां मति । नष्ट होती है।
पष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते ॥ (४६५३) ब्रास्यरसायनम् (१)
वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः।
| रसायनमिदं भाप्य बभूवुरमितायुषः ।। (च. सं. । चि. अ.। १)
मुक्त्वा जीर्ण वपुवाश्यमवापुस्तरुणं वयः । पञ्चानां पञ्चमलानां भागान्दशपलोन्मितान् ।TERTAIT माहिताः ॥ हरीतकीसहस्रं च त्रिगुणामलकं नवम् ॥ मेधास्मृतिवलोपेताश्चिररात्रं तपोधनाः । विदारिगन्धां बृहती पृश्निपणी निदिग्धिकाम् । ब्राहथं तपो ब्रह्मचर्य चेरुश्चात्यन्तनिष्ठया ॥ विद्याद्विदारिगन्धाधं वदंष्ट्रापञ्चमं गणम् ।। रसायनमिदं ब्रायमायुष्कामः प्रयोजयेत् । बिल्वानिमन्थस्योनाकं काश्मयमय पाटलाम्। दीर्घमायुर्वयवाउचं कामांश्चेष्टान् समश्नुते ॥ पुनर्नवां शूपिण्यौँ बलामैरण्डमेव च ।। जीवकर्षभको मेदां जीवन्ती सशतावरीम् ।
शालपणां, बनभंटा, पृश्निपर्णी, कटेली,
| गोखरु, बेल, अरणी, अरलु, खम्भारी, पाढल, शरेक्षुदर्भकाशानां शालीनां मृलमेव च ॥
पुनर्नवा (बिसखपरा), मुद्गपर्णी, माषपर्णी, बला इत्येषां पञ्चमूलानां पञ्चानामुपकल्पयेत् ।
(खरैटो ), अरण्ड, जीवक, ऋषभक, मेदा, जीवभागान्यथोक्तांस्तत्सर्व साध्यं दशगुणेऽम्भसि ।।
न्ती, शतावरी, शर, ईख, दाभ कास और शालीदशभागावशेष तु पूतं तं ग्राहयेद्रसम् ।
धान्य । इन पच्चीस ओषधियों में से बड़े वृक्षांकी हरीतकीच ताः सर्वाः सर्वाण्यामलकानि च ॥
| जड़की छाल और शेषकी जड़ १०--१० तोले तानि सर्वाण्यनस्थीनि फलान्यापोथ्य कूर्चनैः ।।
तथा १००० पल हर्र और ३ हजार पल आमले विनीय तस्मिनियहे चूर्णानीमानि दापयेत् ।।
लेकर सबको २० गुने पानीमें पका और दशवां मण्डूकपर्ष्याः पिप्पल्याः शष्प्याः प्लवस्य च ।
भाग पानी शेष रहने पर छान लें एवं हरे और मुस्तानां सविडङ्गानां चन्दनागुरुणोस्तथा ।।
आमलेांकी गुठली अलग करके उन्हें कूट लें। मधुकस्य हरिद्राया वचायाः कनकस्य च ।
तदनन्तर यह काथ, हर्र, आमले और मण्डूकपणी, भागांश्चतुष्पलान् कृत्वा सूक्ष्मैलायास्त्वचस्तथा।।
पीपल, शंखपुष्पी, केवटी मोथा, नागरमोथा, बायसितोपलासहस्रं च चूर्णितं तुलयाऽधिकम् ।।
हस चणित तुलयाअषकम्। बिडंग, सफेद चन्दन, अगर, मुलैठी, हल्दी, बच, तैलस्य द्वथाढकं तत्र दद्यात्रीणि च सपिषः॥ नागकेसर, छोटी इलायची और दालचीनौका चूर्ण साध्यमोदुम्बरे पात्रे तत्सर्वं मृदुनाऽमिना। २०-२० तोले, खांड इन सबसे ६२॥ सेर ज्ञात्वा लेहमदग्धं च शीतं क्षौद्रेण संसृजेत् ।। अधिक अर्थात ६२॥ + ३॥ = ६६ सेर और
For Private And Personal Use Only