SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org रसमकरणम् ] तृतीयो भागः । [ ५२७ ] रसकी १–१ भावना देकर २ - २ रत्ती की गोलियां बनावें । मिलाकर सबको संभालु, अद्रक और धतूरेके | भोजने वर्जयेत्तत्र शाकाम्लं द्विदलं तथा । | तैलाभ्यां ब्रह्मचर्यं वर्जयेच्छयनं दिवा ॥ हितं तत्सेवयेत्पथ्यमहितं च विवर्जयेत् । अनेनव प्रकारेण योजयेत्प्रतिवासरम् ॥ यस्त्वचेतनतां याति सन्निपाती कथं च न । तस्य नातिप्रयोक्तव्यो रसो यत्नाद्भिषग्वरैः ॥ ; देवाऋिपिविमांश्व कुमारीयोगिनीगणान् । पूजयित्वा यथा शक्त्या सेव्यः प्राणेश्वरो रसः ॥ गुल्मं चाष्टविधं वातं शूलं च परिणामजम् । सभपातज्वरं चैव प्लीहानमपकर्षति ॥ htami पाण्डुरोगं च मन्दानि ग्रहणों तथा । शिववत्सेविता हन्ति रसः प्राणेश्वरस्त्वयम् || इनमें से १-१ गोली ४ रत्ती शक्कर मिलाकर ताजे पानीके साथ देनेसे शीतज्वर नष्ट होता है । (४४८१) प्राणेश्वरो रसः (३) (सर्वाङ्गसुन्दररसः ) ( र. र. स. । उ. अ. १८ ) शुद्धमभ्रं रसं गन्धं मेलयित्वा समांशकम् । तालमूली रसैर्मर्थ कल्कं सम्पादयेच्छुभम् ॥ तत्कल्कं कूपिकामध्ये कृत्वा वक्त्रं निरुन्धयेत् । खटिया मुखमाच्छाद्य मृदा खर्परसंज्ञया ॥ कूvिni लेपयेत्सर्वो शोषयेदातपे खरे । कृषिका भूमिगतयां कृत्वा तां पुटयेत्ततः ॥ कूपिकां मर्दयेत्कृत्स्नां खटिन्या सह संयुताम् । त्रिभिः क्षारैस्तु तच्चूर्ण पञ्चभिर्लवणैस्तथा ॥ त्र्यूषणं त्रिफला हिङ्गु पुरमिन्द्रयवास्तथा । गुञ्जाकिनी तथा चित्रमजमोदा यवानिका ।। एतानि समभागानि समादाय विचूर्णयेत् । योजयेत्सह सूतेन ततः सिद्धयति सूतकः ॥ सिद्धस्तस्य पर्णेन मा सर्वरुजापहम् । भक्षयेत्प्रातरुत्थाय रसः सर्वाङ्गसुन्दरः ॥ उष्णोदकानुपानं तु पाययेच्चुलुकद्वयम् । भक्षयेदेकवारं तु द्विवारं न कथं च न ॥ दिनमध्ये वारमेकं दातव्यो भिषजा रसः । शीतोदकं सकृद्देयं तुडभावेप्यहर्निशम् ॥ Acharya Shri Kailassagarsuri Gyanmandir शुद्ध पारद और गन्धक तथा अभ्रक भस्म १-१ भाग लेकर तीनोंको तालमूलीके रस में घोटकर कल्क बनावें और उसे कपड़मिट्टी की हुई आतशी शीशी में भरकर उसके मुखमें खिड़ियाका डाट लगाकर उस पर भी कपड़ मिट्टी करके सुखा दें । इसके पश्चात् उस शीशीको गढ़े में रखकर भूधर में पकायें और फिर स्वांग शीतल होनेपर उसमें से औषधको निकालकर पीस लें तथा सुहागा, सज्जीखार, जवाखार, पांच नमक, सोंठ, मिर्च, पीपल, हर्र, बहेड़ी, आमला, भुनी हुई हींग, गूगल, इन्द्रजौ, भांग, चीता, अजमोद और अजवायनका चूर्ण समान भाग लेकर सबको एकत्र मिलावें और उपरोक्त रसमें उसके बराबर यह चूर्ण मिलाकर सुरक्षित रक्खें । इसमें से १ माशा औषध पानमें रखकर स्वानेसे समस्त रोग नष्ट होते हैं । इसे प्रातः काल खाकर ऊपरसे दो एक चुल्लू For Private And Personal Use Only
SR No.020116
Book TitleBharat Bhaishajya Ratnakar Part 03
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages773
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy