________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसप्रकरणम् ]
हतीयो भागः।
[५२५]
-
-
इसे ४ रत्तीकी मात्रानुसार सेवन करनेसे कामला, पाण्डु, आनाह, स्लीपद, अर्बुद ( रसौली), राजयक्ष्मा, शोष, उदररोग, अर्श, ग्रहणी, ज्वर | गलगण्ड, गण्डमाला, व्रण, हलीमक, अपची (गण्डऔर गुल्मादिका नाश होता है।
मालाभेद ), वातरक्त, खुजली, विस्फोटक और (४४७८) प्राणवल्लभो रस, कुष्ठका नाश होता है। (र. चं. । गलगं.; रसें. सा. सं. । प्लीह.; रसें. चि. कामला रोगके लिये इससे अच्छी अन्य एक म. । अ. ९; र. चं. । गुल्मा.; रसें. सा. सं.। भी औषध नहीं है। गुल्मा.; मैं. र. । गुल्मा.)
इसको मात्रामें रोगीके बलाबल का विचार लौहं ताम्र वराटं च तुत्यं हि फलत्रिकम्। | करके न्यूनाधिकता भी कर सकते हैं। स्नुहीमूलं यवक्षारं जैपालं टङ्कण त्रिहत् ॥ | (४४७९) प्राणिकल्पद्रमगोलरसः प्रत्येकं च पलं ग्राह्य छागीदुग्धेन पेषितम् ।
( आ. वे. प्र.। अ. १) चतुर्गुञ्जा वटी खादेद्वारिणा मधुनाऽपि वा । मृतं गन्ध कान्तपाषाणमिश्र प्राणवल्लभनामायं गहनानन्दभाषितः।
ब्राझै/जैर्मर्दयेदेकघसम् । दोष रोगं च संवीक्ष्य युक्तया वा त्रुटिवद्धनम्॥ गोलं कृत्वा टङ्कणेन प्रवेष्टय निहन्ति कामलां पाण्डमानाहं श्लीपदार्चुदम् । पश्चान्मृत्स्नागोमयाभ्याम् धमेत्तम् ॥ गलगण्डं गण्डमालां व्रणानि च हलीमकम् ॥ शुष्के यन्त्रे सत्चपातप्रधाने अपची वातरक्तं च कण्डुविस्फोटकुष्ठकम् ।। किटे सूतो बद्धतामेति नूनम् । नातः परतरः श्रेष्ठः कामलातिभयेष्वपि ॥ बई पश्चात्क्षारकाचप्रयोगा___ लोहभस्म, ताम्रभस्म, कौड़ीभस्म, तुत्थमस्म, देम्ना तुल्यं मूतमावर्तयेत्तु । मुनी हुई हींग, हर्र, बहेड़ा, आमला, सेंड (थूहर) वक्त्रे खोटः स्थापितो वत्सरार्धे की जड़, जवाखार, शुद्ध जमालगोटा, सुहागेकी रोगान् सर्वान् हन्ति सौख्यं करोति । खील और निसोत ५-५ तोले लेकर कूटने | यद्वा दुग्धे गोलकं पाचयित्वा योग्य चीजेांको कूटकर चूर्ण बनावें और फिर | | दद्यादग्धं पिप्लीभिः क्षये तत् ।। सबको एकत्र मिलाकर १ दिन बकरीके दूधमें लोहे पात्रे पाचयित्वा तु देर्य घोटकर ४-५ रत्तीकी गोलियां बना लें।
शुष्के पाण्डौ कामले पित्तरोगे । इन्हें पानी या शहदके साथ सेवन करनेसे वाते गोलं व्योषवातारितैले ।
रसेन्द्रसारसंग्रह, रसण्डा तथा रसराजसुन्दर पक्त्वा तैलं गन्धयुक्तं ददीत ।। में यह रस पाण्डरोगाधिकार में भी लिखा है। उसमें गुलसे निकला हुवा पारा, गन्धक और केसर
द्रावैर्गोलं पाचयेच्लेष्मनुत्यै।
For Private And Personal Use Only