SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तृतीयो भागः । रसप्रकरणम् ] पित्तज्वर में --- आमले के चूर्ण और खांडके साथ खिलाकर ऊपरसे घृतयुक्त पका हुवा गोदुग्ध पिलावे | मात्रा - ३ रत्ती । (४४१७) पीयूषवल्लीरस: ( भै. र. र. सा. सं.; र. रा. सु. 1 ग्रह. ) मृतमभ्रं गन्धकञ्च तारं लौहं सटङ्कणम् । रसाञ्जनं माक्षिकञ्च शाणमेकं पृथक् पृथक् ।। लवङ्गं चन्दनं मुस्तं पाठाजीरकधान्यकम् । समङ्गाऽतिविषा लोधं कुटजेन्द्रयवं स्वचम् ॥ जातीफलं विश्वबिल्वं कनकं दाडिमीच्छदम् । समङ्गा धातकी कुष्ठं प्रत्येकं रससम्मितम् ॥ भावयेत्सर्वमेकत्र केशराजरसैः पुनः । चणकाभा वटी कार्या छागीदुग्वेन पेषिता ॥ अनुपानं प्रदातव्यं दग्धबिल्वं सभं गुडैः । हन्ति सर्वातीसारान ग्रहणीं चिरजामपि || आमसम्पाचनो सम्यग्वह्निवृद्धिकरस्तथा । पीयूषवल्ली नामाऽयं ग्रहणीरोगनाशनः ॥ Acharya Shri Kailassagarsuri Gyanmandir [ ४९५ ] | काले भंगरे और बकरीके दूधकी १-१ भावना देकर चनेके बराबर गोलियां बना लें। इसके सेवन से समस्त प्रकारके अतिसार और पुरानी ग्रहणी नष्ट होती है । यह रस आमको पचाता और अग्निको दाप्त करता है । अनुपान --- बेलगिरीकी राख समान भाग गुड़ मिलाकर दवा खिलाने के बाद खिलावें । (४४१८) पीयूषसिन्धुरस: ( रसे. चि. अ. ९; २. चं. र. रा. सु.; र. का. । अर्शो.) शुद्धं मृतं टङ्गणं जीर्णगन्धं काचे पात्रे वालुकायन्त्रयोगात् । भस्मीभूतं योजयेदत्र हेम तत्तुल्यांशं भस्म लोहाऽभ्रयोश्व ॥ मृता ल्यं गन्धकं मेलयित्वा वे मसूरणस्य द्रवेण । दन्तीमुण्डीकाकमाची हलाख्या भृङ्गाsaणामभिजातं द्रवञ्च ॥ क्षिप्त्वा पश्चाद्धान्यराशौ त्रिवस्त्रं चूर्णीभूतं मामात्रं ददीत । अशरोगे दारुणे च ग्रहण्यां शूले पाण्ड्वाम्लपित्ते क्षये च ।। रोगो वा मासषट्कमयोगात् । शुद्ध पारा, अभ्रक भस्म, शुद्ध गन्धक, चांदीभस्म, लोहभस्म, सुहागेकी खील, रसौत, श्रेष्ठं क्षौद्रं चाऽनुपानं प्रशस्तं स्वर्णमाक्षिक भस्म, लौंग, सफेद चन्दन, नागरमोथा, पाठा, जीरा, धनिया, मजीठ, अतीस, लोध, कुड़ेकी सर्वे रोगा यान्ति नाशं जरायां छाल, इन्द्रजौ, दालचीनी, जायफल, सांठ, बेलगिरी, वर्षद्वन्द्वं सेवनीयं प्रयत्नात् ॥ धतूरे के बीज (शुद्ध), अनारकी छाल, लज्जालु, पथ्यं दद्यादम्लतैलादियोषिधायके फूल और कूठ समान भाग लेकर प्रथम पारे गन्धककी कजली बनावें और फिर उसमें पुष्टिं कान्ति वीर्यवृद्धिं सुदाद अन्य ओषधियांका महीन चूर्ण मिलाकर सबको द्वयं देयं सर्वरोगप्रशान्त्यै । सेवायुक्तो मानव संलभेत ॥ For Private And Personal Use Only
SR No.020116
Book TitleBharat Bhaishajya Ratnakar Part 03
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages773
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy