SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४४८] भारत-भैषज्य-रत्नाकरः। [पकारादि कर पिला दें और उसे गर्म कपड़ा उढ़ाकर । त्रैलोक्यविजया चैव तथा श्वेतापराजिता । लिटा दें। प्रत्येकं कार्षिकं चैव रसमाकृष्य भाजने ॥ यदि यह औषध खिलानेके बाद रोगीको एकैकञ्च रसं दत्त्वा मर्दयेल्लौहदण्डतः । मलमूत्र आ जाय तो रोगको साध्य समझना चाहिये चण्डावपे च संशोष्य क्षीरं तत्र पुनः क्षिपेत् ॥ अन्यथा नहीं। | स्नुहीक्षीरं चार्कदुग्धं वटदुग्धं तथैव च । मलमूत्र आनेके पश्चात् यथोचित समयपर प्रत्येकं कार्षिकं दत्त्वा मदेयेच्च पुनः पुनः॥ दही भातका पध्य और रोगीकी इच्छानुसार जल | सुमर्दितश्च तं ज्ञात्वा यदा पिण्डत्वमागतम् । पिलाना चाहिये । तथा नित्य किसी वातनाशक | द्रव्याण्येतानि संचूर्ण्य वस्त्रपूतानि कारयेत् ॥ तैलकी मालिश करानी चाहिये । दग्धहीरं चातिविषा कोचिला चाभ्रकं तथा । जीर्णज्वरमें वृहत्पञ्चमूलसे पका हुवा पानी; पारदं शोधितश्चैव गन्धक विषमाधुरम् ॥ ग्रहणी रोगमें मलमार्गसे रक्त जाता हो तो अतीस | हरितालं विषश्चैव माक्षिकञ्च मनःशिला । का काथ, घोर कम्पज्वरमें पित्तपापड़ेका पानी प्रत्येकञ्च चतुर्मापं सर्व चूर्णीकृतश्च तत् ॥ और ज्वरातिसारमें जीरका पानी पिलाना चाहिये। प्रक्षिप्य मर्दयेत् सर्वं शोधयित्वा पुनः पुनः । ___ यह वटी मन्दाग्नि, कामला, संग्रहणी, खांसी, | सम्मर्दितं च तं दृष्ट्वा चाङ्गेरीस्वरसेन तु ॥ और श्वासको भी नष्ट करती है । उत्थाप्य भेषजं दृष्ट्वा यदा पिण्डत्वमागतम् । (४३३२) पानीयवटिका (२) (सिद्धफला) तिलप्रमाणा गुटिकाः कारयेन्मतिमान् भिषक् ।। (र. र.; र. रा. सुं.; भै. र. । ज्वरा.) त्रिदोषज्वरितो वैद्यमुक्तोऽपि बहुसम्मतः । अनाथनाथो जगदेकनाथः लङ्घनेवालुकास्वेदैः प्रक्रान्तो दीनदर्शनः ॥ श्रीलोकनाथः प्रथमः प्रसन्नः । सम्पूज्य करुणाधारं प्रणम्य च खसपेणम् । जगाद पानीयवटीं सुपट्वी पलेन वारिणा घृष्ट्वा चतस्रो वटिकाः पिबेत् ॥ ___ तामेव वक्ष्यामि गुरुप्रसादात् ।। पीततद्भेषजं पश्चाद्वस्त्रैराच्छादयेन्नरम् । जयार्कस्वरसञ्चैव-निर्गुण्डी वासकं तथा । रसलग्न वपुर्ज्ञात्वा दद्याद्वारि सुशीतलम् ॥ वाटयालकं करञ्जश्च सूर्यावर्त्तकचित्रको ।। शरावप्रमितं वारि पातव्यञ्च पुनः पुनः। ब्राह्मी वनसर्षपञ्च भृङ्गराजं विनिक्षिपेत् । सनिपातन्वरश्चैव दाहश्चैव सुदारुणम् ।। दन्ती च त्रिता चैव तथारमधपत्रकम् ।। कासश्वासश्च हिकाश्च विग्रहं चाश्मरी जयेत् । सहदेवामरं भण्टी तथा त्रिपुरभण्टिका। मूत्ररोधविबन्धे तु दातव्यं क्षीरसंयुतम् । मण्डूकपर्णी पिप्पल्यौ द्रोणपुष्पकवायसी । | पञ्चतृणकृतं काथं दातव्यश्च पुनः पुनः । गुञ्जाकिनी केशराजस्तथा योजनमल्लिका। पानीयवटिका ह्येषा लोकनाथेन निर्मिता ॥ आसारणेति विख्यातो धुस्तूरकनकस्तथा ॥ । लोकानामुपकाराय सर्वसिद्धिपदायिनी ।। For Private And Personal Use Only
SR No.020116
Book TitleBharat Bhaishajya Ratnakar Part 03
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages773
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy