________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुग्गुलुप्रकरणम् ]
तृतीयो भागः।
[३१९ ]
(४००७) प्लीहारिवटिका
ल्हसन समान भाग लेकर सबको एकत्र कूटकर
आधे आधे माशे की गोलियां बनावें। ( आ. वे. वि. । चि. अ. ६)
इनके सेवनसे तिल्ली और कष्टसाध्य गुल्म कासीसश्च सहासारं रसोनश्चाप्यकञ्चुकम् । | नष्ट हो जाता है। सर्व सम्पर्ध वटिकामर्द्धमाषप्रमाणिकाम् ॥ | ( अनुपान---उष्ण जल । ) रचयित्वाऽथ संशोष्य योजयेत् प्लीहरोगिणे।।
प्लीहारिवटिका प्लीहानं नाशयेदेषा गुल्मचापि सुदारुणम् ।।
(भै. र.) कसीस, एलवा (मुसब्बर) और छिला हुवा | रसप्रकरणमें देखिये ।
इति पकारादिगुटिकापकरणम् ।
अथ पकारादिगुग्गुलुप्रकरणम्
(४००८) पक्षाघातारिगुग्गुलुः | लेकर चूर्ण बनावें और फिर इसमें सबके बराबर
(वृ. नि. र. । वातव्या.) शुद्ध गूगल मिलाकर थोड़ा थोड़ा घी डालकर खूब कृष्णाजटानागरचव्यवहि--
कूटें । पाठविडोन्द्रयवैः समांशै ।
इसके सेवनसे पक्षाघात नष्ट होता है । हिङ्गनगन्धाद्विजयष्टिकौन्ती
(मात्रा-१॥ माशा । अनुपान उष्ण जल ।) - मातङ्गकृष्णातिविषान्वितश्च ॥ ससर्षपाजाजियुगाजमोदा
(४००९) पश्चतिक्तवृतगुग्गुल: न्वितैः समस्तैत्रिफला द्विभागा।
(भै. र.; च. द. । कुष्ठा.) एभिः समो गुग्गुलुराजमिश्रो
निम्बामृतावृषपटोलनिदिग्धिकानाम् भुक्तो हरेत्पक्षभवानिलातिम् । भागान् पृथक् दशपलान् पचेद्घटेऽपाम् । पीपलामूल, सेठ, चव, चीता, पाठा, बाय- | अष्टांशशेषितरसेन सुनिश्चितेन बिडंग, इन्द्रजौ, हींग, बच, भरंगी, रेणुका, गज- । प्रस्थं घृतस्य विपचेत्पिचुभागकल्कैः ॥ पीपल, अतीस, सरसों, दोनो जीरे और अजमोद | पाठविडङ्गसुरदारुगजोपकुल्याएक एक भाग तथा त्रिफला इन सबसे दो गुना । द्विक्षारनागरनिशामिशिचव्यकुष्ठैः।
For Private And Personal Use Only