________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[२२८]
भारत-भैषज्य-रत्नाकरः।
[ नकारादि
साधारण मात्रा-९ रत्ती तथा बलवान व्यक्तिके । निहन्ति पाण्डं श्वयधु प्रमेहं लिये १८ रत्ती।
हलीमकं संग्रहणीपदोपम् । (३६०९) नवायसचूर्णम् ( वृहत् ) (२) श्वासश्च कासं च सरक्तपित्त(ग. नि. । चूर्णा.)
मीसि चोर्वोत्रहमामवातम् ।। त्रिकटुत्रिफलैलाभिर्जातीफललवङ्गकैः ।
चिरायता, देवदारु, दारुहल्दी, नागरमोथा,
| गिलोय, कुटकी, पटोलपत्र, घमासा, पित्तपापड़ा, नवभागोन्मितैरतः समं तीक्ष्णं मृतं भवेत् ।। सञ्चूालोडयेत्क्षौद्रे नित्यं यः सेवते नरः।
नीमकी छाल, हर्र, बहेड़ा, आमला, सांट, मिर्च, कासं श्वासं क्षयं मेहं पाण्डुरोगं भगन्दरम् ॥
| पीपल, चीता, और बायबिडंग का चूर्ण १-१ भाग
तथा लोहभस्म सबके बराबर लेकर सबको घी और ज्वरं मन्दानलं शोफं सम्मोहं ग्रहणीं जयेत् ।।
शहदमें धोटकर बेरके समान गोलियां बनावें । सेठ, काली मिर्च, पीपल, हरे, बहेड़ा, आमला,
इनके सेवनसे पाण्ड, शोथ, प्रमेह, हलीमक, इलायची, जायफल और लैंौंग । सबका चूर्ण १-१ ।,
| संग्रहणी, स्वास, खांसी, रक्तपित्त, अर्श, ऊरुग्रह भाग तथा तीक्ष्णलोह भस्म ९ भाग लेकर सबको ।
| और आमवात का नाश होता है। एकत्र खरल करके रक्खें। इसे शहदके साथ सेवन करनेसे खांसी,
नवायसलोहम् श्वास, क्षय, प्रमेह, पाण्डु, भगन्दर, ज्वर, अग्नि
(ग, नि.; यो. र.; वृ. यो. त.) मांध, शोथ, मोह और ग्रहणी विकार नष्ट होते हैं। भा. भै. रत्नाकर भाग २ पृष्ट ४७६ पर (मात्रा-१ माशा)
"त्रिकट्वादि लोहम् " प्रयोग सं. २७०९ देखिये। (३६१०) नवायसचूर्णम् (गुटिका) (३) (३६११) नवायसलोहम् (ग. नि. । परि. चूर्णा.)
(हा. सं. । पाण्डु.) किराततिक्तं सुरदारु दावी
यूपणं त्रिफला मुस्ता विडङ्ग चित्रकं समम् । मुस्ता गुडूची कटुका पटोलम् । | भागमेकं लोहचूर्ण भावयेदिक्षुजै रसैः ।।। दुरालभा पर्पटकं सनिम्बं
अष्टभागश्न मण्ड्रं दत्त्वा भाव्यञ्च पूर्ववत् । कटुत्रिकं वशिफलत्रिकं च ॥
शीलितन्तु मधुनाऽपि घृतेन विडङ्गकं चैव समांशकानि
पाण्डुरोगहृदयामयापहम् । सर्वैः समं चूर्णमथापि लोहम् ।
सेवितं प्रवरकामलार्शसां सर्पिमधुभ्यां गुटिका विधेया
नाशनं खलु हलीमकस्य च । सेव्या सदा वै बदरप्रमाणाः ।। सेांठ, मिर्च, पीपल, हरे, बहेड़ा, आमला,
For Private And Personal Use Only