________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
धूपप्रकरणम् ] द्वतीयो भागः।
। ७५] अथ गकरादिधूपप्रकरणम्
| सांपकी कांचली, हाथीदांत, सींग, हींग और मरिच
(स्याह मिर्च)का समान भाग चूर्ण एकत्रित करके (१४५४) गुग्गुलधूपनम् ( रा. मा.। विष. )
| धूप देनेसे स्कन्दापस्मार, उन्माद, पिशाच, राक्षस,
सुरावेश और ग्रहबाधा इत्यादि नष्ट होती है। दष्टं नरं रक्तककीटकेन
इति गकरादिधूपप्रकरणम् । प्रधृपयेद्गुग्गुलुना प्रकामम् । प्रस्वेदनाशे सघृतार्कपत्रपिण्डी
अथ गकारायञ्जनप्रकरणम् च दंशे विधिवत्पदेया ॥२८१॥ रक्तकीट (लालबर-ततैये) के दंश स्थानको
(१४५७) गन्धकद्रुतिः ( अञ्जनम् ) गूगलकी धूप देकर पसीना निकल जानेके बाद
(र. र. स. । उ. खं. अ. २३) अर्क (आक)के पत्तोंकी घृतयुक्त पिण्डी बांधदी
आर्द्रकस्य रसे पिष्टं गन्धकेन विमिश्रितम् । जाय तो पीड़ा शान्त हो जाती है।
तुत्थं तु निष्कदशकं तन्मानं चाभ्रक भिषक् । (१४५५) गुग्गुल्वादि धूपः (अपराजितधूपः) ।
दशनिष्केन तन्मानं तानं च शकलीकृतम् । (वं. से.; वृ. नि. र.; च. द. । ञ्चरा. ) भर्जयेत्खपरे सिस्वा दहेत्तदनु चूर्णयेत् ॥३९॥ पुरध्यामवचास निम्बार्कागुरुदारुभिः । तन्मिश्रं कन्दुकस्थेन चूर्णमेतेन भर्जयेत् । सर्वज्वरहरो धूपः श्रेष्ठोऽयमपराजितः ॥ | गन्धकं चूर्णितं कृत्वा कर्ष तु विधिना शनैः।।४० __गूगल, गन्धतृण, बच, राल, नीमके पत्ते, । मदितं तज्जलप्रस्थे नीलश्चापि शिलाजतु । अर्क ( आक ), अगर और देवद्वार । समान भाग कर्षप्रमाणं निक्षिप्य मर्दयेत्भावयेत्पुनः॥४१॥ लेकर चूर्ण कर लीजिए । इसकी धूपसे सर्व प्रकारके प्रसादं श्रावयेत्पश्चादातपे परिशोषयेत् । ज्वर नष्ट हो जाते हैं।
| गन्धकद्रुतिरेषा सर्वनेत्रामयापहा ॥४२॥ (१४५६) ग्रहनधूपः (र.र.स.।उत्तर खं.।अ.२३) । विशेषाद् व्रणकुष्ठश्च पिल्लं काचं कुक्कूणकम् । कार्पासास्थिमयरपिच्छवृहतीनिर्माल्यपिण्डीतक जयेत्स्तन्यघृतक्षौद्रैः सर्व तत्परिकल्पयेत् ॥४३ त्वङ्मांसीपदंशवितुषवचाकेशाहिनिर्मोचकैः व्रणान्कृच्छ्रान् सूक्ष्मायानपि शीघ्रं निवर्तयेत् । नागेन्द्रद्विजशृङ्गहिगुमरिचैस्तुल्यैस्तु धूपः कृतः तत्किटं दद्रुकिटिभपामादीलेपनाजयेत्॥४४॥ स्कन्दोन्मादपिशाचराक्षससुरावेशग्रहघ्नः परम्।। गन्धकका चूर्ण, नीला थोथा,. अभ्रकभस्म
कपासके बीज (बिनौले )की गिरो, मोरका- और ताम्र चूर्ण १०-१० निष्क (४० माशे ) पंख, बड़ी कटेलीके फल, शिव निर्माल्य, तगर, लेकर अद्रकके रसमें भली भांति घोटकर मिट्टीके दारचीनी. जटामांसी (बाल छड़), बांसा, मक्खीकी एक खर्पर (ठीकरे )में भरकर अग्निपर रखिए और विष्टा, तुष (धानका छिलका--भूसी), बच, बाल, । चलाते रहिए, जब जलांश शुष्क हो जाय तो
For Private And Personal