________________
Shri Mahavir Jain Aradhana Kendra
संख्या प्रयोगनाम
१४०७ गुग्गुल्वासवः १८१३ चविकासवः
तैलप्रकरणम् २०६३ ज्योतिष्मतीतैल. विरेचक
आसवारिष्टप्रकरणम्
१९४१ चूलिकावटी २६०७ ताम्रेन्द्ररसः
रसप्रकरणम्
१२६७ गुडाष्टकम् २४०८ त्रिवृतादि गुटिका
१६७६ चाङ्गेरीप्रयोगः
""
गुटिकाप्रकरणम्
१७५१ चन्द्रावलेह :
मुख्य गुण
कषायप्रकरणम्
१७८३ चैतसघृतम्
१७८४
समस्त उदररोग, प्लीहा
उदररोग, गुल्म,
"
चिकित्सा - पथ-प्रदर्शिनी
शोधोदर, गुल्म, प्लीहा
उदररोग, कफवायु ।
अवलेहप्रकरणम्
www.kobatirth.org
घृतप्रकरणम्
उदावर्त, शूल, शोध मलावरोध
उन्मादको ३ दिनमें
करता है।
९ उदावर्ताधिकारः
पित्तज उन्माद,
शरीरकी दाह ।
संख्या प्रयोगनाम
२७३८ त्रिपुरसुन्दरो रसः २७५४ त्रिभुवनकीर्तिः २७६७ त्रैलोक्यम्बर २७७४ त्रैलोक्यसुन्दर
चित्तविकार
उन्माद, मद, मूर्च्छा,
अपस्मार
२१८३ जम्बीरद्रावः
१० उन्मादाधिकारः
२४१५
"
मिश्रप्रकरणम्
२५४८ त्र्यूषणाद्यञ्जनम्
Acharya Shri Kailashsagarsuri Gyanmandir
२४११ त्रिवृतादि मोदक उदावर्त, शूल, कोष्ट
विकार
टिका
अफारा
For Private And Personal
मुख्य गुण आमाशय रोग
समस्त उदररोग
१८७३ चण्डभैरवो रसः
"
वातोदर
अञ्जनप्रकरणम्
१८७९ चतुर्भुजरसः
१८८१ चतुर्मुखो रसः १९४३ चैतन्योदयरसः २९६१ ताण्डवारिलौहम्
[ ५२७ ]
यकृत, प्लीहा, गुल्म,
शूल, अफारा, अष्टीला पार्श्वशूलादि ।
"
नस्यप्रकरणम् १४७८ गिरिकर्णीमूलयोगः भूतबाधा, ग्रह । १४८३ ग्रहोपशमनार्थंनस्यम् भूत, ब्रह्मराक्षस
रसमकरणम्
अपस्मार, उन्माद
भूतोन्माद, ग्रह
उन्माद, अपस्मार
अपस्मार, उन्माद
तत्वोन्माद
ताण्डवरोग