________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चिकित्सा-पथ-प्रदर्शिनी
[५२५]
संख्या प्रयोगनाम मुख्य गुण संख्या प्रयोगनाम मुख्य गुण चूर्णप्रकरणम्
अवलेहमकरणम् १२५६ गुडशुण्ठ्यादियोगः आम, अजीर्ण, अर्श, १३३९ गुडभल्लातकः अर्श, पाण्डु, प्रमेह, कोष्टबद्ध
संग्रहणी १२५७ गुडहरीतकीयोगः अर्श, पित्त, कफ. १७५२ चव्यादिलोहम् अर्श, गुदशूल पाण्ड, खुजली, पीड़ा
सूजन, प्लीहा १२६३ गुडाद्यं चूर्णम् अर्श, मलावरोध,
१७५६ चित्रकादि भल्ला- अर्श, संग्रहणी, पाण्डु १६३४ घृतभर्जितहरीतकी वायुका अनुलोमन
तकावलेहः । अरुचि, शूल । करती है।
घृतप्रकरणम् १६९१ चतुस्समप्रयोगः अर्श, ज्वर, पाण्डु १७६५ चव्यादिधृतम् अर्श, वातरोग, अश्मरी १७२९ चिरविल्वाचंचूर्णम रक्ताशके मस्से २३१८ तिलसप्तक , अर्श, मन्दाग्नि, ज्वर, ,
तैलप्रकरणम्
१८०८ चित्रकाधं तैलम् अर्शके मस्से काट
पाण्डु २३२३ तिलादिप्रयोगः पुरानी पित्तज अर्श __ (शीघ्रगुण करता है।
आसवारिष्टप्रकरणम् २३२४ लिलादिप्रयोगः अर्श, श्वास, खांसी, २४८५ ताम्बुलासवः अर्श, कफज रोग
पाण्डु, ज्वर २३३३ वपुषादियोगः
लेपपकरणम् पित्तज अर्श
१४३३ गुञ्जासूरणलेपः अर्शाङ्कुर ( मस्से )
१४५३ गौरीपाषाणलेपः गुटिकाप्रकरणम्
, . ,
२०८० ज्योतिष्कवीजलेपः रक्तार्श १७३५ चतुस्समो मोदकः अर्शनाशक, बलवर्धक १७३८ चन्द्रप्रभा गुटिका अर्घा, ज्वर, मन्दाग्नि,
रसप्रकरणम् अतिसार शुक्रदोषादि १५६७ गुदजहररसः अर्श, गुदशूल
अनेक रोग १८६६ चक्राख्यरसः इन्द्वज और सन्नि२३९६ त्रिकटुकादिमोदकः गुदरोग, अग्निमांद्य
पातज अर्श
१८६९ चक्रेश्वरो रसः वातार्श(बादीबवासीर) गुग्गुलुपकरणम्
१८७१ चण्डभास्करोरसः अर्श, शोथ, पाण्डु, ज्वर १३३५ गुग्गुल्वादिवटी अर्श (शीघ्रगण करती है। २११७ जातीफलादिवटी अर्श, अग्निमांद्य ।
। २६८८ तीक्षणामुखरसः सर्व प्रकारका अर्श
For Private And Personal