SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [४४६] भारत-भैषज्य-रत्नाकरः। [तकारादि कुर्वीत चक्रिकां तान्तु शोषयेत्सम्यगातपे।। होनेपर उसमेंसे हरताल भस्मको निकालकर पुनर्नवासमस्ताङ्गक्षारैः स्थालीं गलावधिम् ॥ पीसकर रखिये । पूरयेत्तु ततः क्षारं दृढयेत्पीडनेन हि । इसका नाम ' तालकेश्वर रस ' है। इसमेंसे क्षारस्योपरि तां सम्यक् दत्वातत्तालचक्रिकाम्।। प्रतिदिन १-१ रत्ती औषध गुडूच्यादि गणके तत आच्छादनं दत्वा मुद्रां कृत्वा विशोषयेत्। वाथके साथ सेवन करनेसे उपद्रव सहित वातरक्त, स्थाली चुल्यां निधायाग्निममन्दं ज्वालयेद्भिषक्।। अठारह प्रकारके कुष्ट, भयङ्कर फिरंग रोग (आत-- निरन्तरमहोरात्रं पञ्चकं तेन सिध्यति । शक ), विसर्प, मण्डल, खुजली, पामा, विस्फोटक, . स्वागशीतं समुत्तार्य गृह्णीयात् रसमुत्तमम् ॥ वातरक्त तथा अन्य कितनेही रोग नष्ट होते हैं। तालकेश्वरनामायं रसो गुञ्जामितोऽशितः । इस रसके सेवन कालमें खटाई और नमक गुडूच्यादिकषायेण गदानेतान्विनाशयेत् ॥ तथा कटुरसवाले ( चरपरे ) पदार्थों (मिर्चादि)से सोपद्रवं वातरक्तं कुष्ठान्यष्टादशापि च । परहेज़ करना और धूपमें तथा अग्निके पास न फिरङ्गदेशजं जन्तोर्हन्ति रोगं सुदुस्तरम् ॥ जाना चाहिये । यदि नमक छोड़ना असम्भव हो विसर्प मण्डलं कण्डूं पामां विस्फोटकं तथा। तो सेंधा नमक खाना चाहिये । वातरक्तकृतान्रोगानन्यान्यपि विनाशयेत् ॥ (२६४६)तालकेश्वररसः (७) एतद्भेषजसेवी तु लवणाम्लौ विवर्जयेत् ।। (र. चिं. । स्तव. २; र. का. धे. । कुष्ठ) तथा कटुरसं वह्निमातपं दूरतस्त्यजेत् ॥ गृहीत्वा कन्यकामूलं निव्रणं स्थूलरूपिणम् । लवणं यः परित्यक्तुं न शक्नोति कथश्चन ।। निर्दोष तालकं तस्य मध्ये दत्वा विमुद्रयेत् ।। स तु सैन्धवमश्नीयान्मधुरोपरसो हितः॥ हण्डिकायन्त्रमध्यस्थं क्रियते सन्धिरोधनम् । __ जिसके अभ्रकके समान पत्र उतरते हों ऐसी दिनमेकं भवेदग्निः शीतलं तत उद्धरेत् ।। हरतालको १ दिन पुनर्नवाके रसमें घोटकर टिकिया भस्ममूतं तदर्धाशं कृत्वा तत्पूर्ववद्धतम् । बनाकर धूपमें सुखा लीजिये । फिर एक मजबूत विपाच्य हण्डिकायन्त्रे स्वांङ्गशीतं तदानयेत् ।। और कपरमिट्टी की हुई हाण्डीमें गलेतक पुनर्नवाके एकाच गुञ्जिकांकुष्ठे गुडान्तर्विनिवेश्य ताम् । पश्चाङ्गकी राख भरकर उसे हाथसे अच्छी तरह दीयते प्रत्यहं पथ्यं सेवनाद्वजति स्फुटम् ॥ दबा दीजिये और उसपर उक्त टिकियाको रखकर कुष्ठश्च देहसंव्याप्तं शिरादृश्यं विभीषणम् । हाण्डीके मुखपर शराव ढककर उसकी सन्धिको घाटलं विषमं प्रायो ब्रह्महत्यादिसम्भवम् ॥ गुड़ चूनेसे बन्द कर दीजिये । अब इस | नाशयेदचिरेणैतच्छतजन्मसमुद्भवम् । हाण्डीको भट्टीपर चढ़ाकर निरन्तर ५ दिन तक मतिमद्भिः प्रयोगोऽयं चिन्तनीयः पुनः पुनः॥ तीब्राग्नि दीजिये । तत्पश्चात् हाण्डीके स्वांगशीतल । अतः परं न चेहास्ति कुष्ठनाशनमौषधम् । १ गुडूच्यादिगण- प्रयोग सं. १२०६ देखिये । . . For Private And Personal
SR No.020115
Book TitleBharat Bhaishajya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages597
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy