SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रसपकरणम् ] द्वितीयो भाग। [४४३] लतस्तु जम्बीररसेन सर्व विमर्दनीयं त्रिदिनं त्रिवारम् । भाव्यं कुमार्याः सलिलेन भृङ्ग वज्राहकन्देन च वारयुग्मम् ।। कुष्ठे ददीतास्य रसस्य बल्ल___त्रयं रसैराईकजैविजेतुम् । शाखासु पकत्वमथो सुषुप्ति ___स्तम्भं च मन्यास्वथ मण्डलानि ॥ गवां पयःशर्करया समेत स्तम्भातिरेके सति सन्नियोज्यम् । औदुम्बरं हन्ति सितामधुभ्यां __कृष्णं च कुष्ठं त्रिफलारसेन ।। गुडाईकाभ्यां गजचर्मसिध्म विचचिकास्फोटविसर्पददन् । निहन्ति पाण्डं विविधां विपादीं सरक्तपित्तं कटुकीसिताभ्याम् ॥ रोगेषु सर्वेष्वपि वासराणि त्रिसप्तसंख्यानि रस प्रदेयः। रसप्रयोगावसितो सुषुप्त्यां काथं पिबेच्छिन्नरुहासनोत्थम् ॥ मासद्वयं मुद्घृतान्वितान्नं पथ्यं ततोदुम्बरभेषजान्ते । अङ्गानि पश्चानि पलोन्मितानि दद्यादरिष्टस्य तथाऽढकीनाम् ।। काथेन युक्तं सघृतौदनं च। पथ्याय कृष्णेष्यथ कृष्णवर्णे । रसावसाने सितयासमेतां __पलोन्मितामामलकी प्रदद्यात् ॥ अन्नं समुद्नं सघृतं नियोज्यं मासद्वयं स्यादथ वा विचिह्नम् । रसप्रयोगावसितौ प्रयुज्या दङ्गानि पञ्चस्रवनिःसृतानि ॥ पादोन्मितानीह च मासयुग्म पथ्याय दुग्धौदनमाददीत। स्यात्तालकेशाख्यरसप्रयोगे तकं हि मासं च विवर्जनीयम् ॥ वर्की हरतालको १६ गुने गोमूत्रमें, बरतनका मुख बन्दकरके मूत्र जल जाने तक पकावें । तत्पश्चात् २ भाग यह हरताल और १-१ भाग रस सिन्दूर तथा सीसाभस्म लेकर सबको एकत्र घोटकर कजली बनाइये और फिर उसे ३-३ दिन जम्बीरी नीबू तथा घृतकुमारी (ग्वारपाठा) के रसमें और २-२ दिन भंगरे तथा बनसूरण के रसमें घोटकर ३-३ रत्तीकी गोलियां बना लीजिये। इनमेंसे प्रतिदिन ३-३ गोली अद्रकके रस के साथ देनेसे शाखागत पका हुवा कुष्ठ, सुषुप्ति (सुन्नबहरी), मन्यास्तम्भ और मण्डलकुष्ठ नष्ट होते हैं । यदि स्तम्भ अधिक हो तो मिश्री मिलाकर गायका दूध पिलाना चाहिये । ___ इसे मिश्री और शहद के साथ देनेसे औदुम्बर । कुष्ठ; अद्रकके रस और गुड़के साथ देनेसे गज चर्म, सिध्म, विचर्चिका, विस्फोट, विसर्प और दाद नष्ट होते हैं, तथा मिश्री और कुटकीके रसें. चि. म. और र. का. धे. में सीसाभस्म १ शाण, गन्धक १ तो लिखी है शेष प्रयोग लगभग समान है । और हरताल २ निष्क For Private And Personal
SR No.020115
Book TitleBharat Bhaishajya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages597
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy