________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रसपकरणम् ]
द्वितीयो भाग।
[४४३]
लतस्तु जम्बीररसेन सर्व
विमर्दनीयं त्रिदिनं त्रिवारम् । भाव्यं कुमार्याः सलिलेन भृङ्ग
वज्राहकन्देन च वारयुग्मम् ।। कुष्ठे ददीतास्य रसस्य बल्ल___त्रयं रसैराईकजैविजेतुम् । शाखासु पकत्वमथो सुषुप्ति ___स्तम्भं च मन्यास्वथ मण्डलानि ॥ गवां पयःशर्करया समेत
स्तम्भातिरेके सति सन्नियोज्यम् । औदुम्बरं हन्ति सितामधुभ्यां __कृष्णं च कुष्ठं त्रिफलारसेन ।। गुडाईकाभ्यां गजचर्मसिध्म
विचचिकास्फोटविसर्पददन् । निहन्ति पाण्डं विविधां विपादीं
सरक्तपित्तं कटुकीसिताभ्याम् ॥ रोगेषु सर्वेष्वपि वासराणि
त्रिसप्तसंख्यानि रस प्रदेयः। रसप्रयोगावसितो सुषुप्त्यां
काथं पिबेच्छिन्नरुहासनोत्थम् ॥ मासद्वयं मुद्घृतान्वितान्नं
पथ्यं ततोदुम्बरभेषजान्ते । अङ्गानि पश्चानि पलोन्मितानि
दद्यादरिष्टस्य तथाऽढकीनाम् ।। काथेन युक्तं सघृतौदनं च।
पथ्याय कृष्णेष्यथ कृष्णवर्णे ।
रसावसाने सितयासमेतां __पलोन्मितामामलकी प्रदद्यात् ॥ अन्नं समुद्नं सघृतं नियोज्यं
मासद्वयं स्यादथ वा विचिह्नम् । रसप्रयोगावसितौ प्रयुज्या
दङ्गानि पञ्चस्रवनिःसृतानि ॥ पादोन्मितानीह च मासयुग्म
पथ्याय दुग्धौदनमाददीत। स्यात्तालकेशाख्यरसप्रयोगे
तकं हि मासं च विवर्जनीयम् ॥
वर्की हरतालको १६ गुने गोमूत्रमें, बरतनका मुख बन्दकरके मूत्र जल जाने तक पकावें । तत्पश्चात् २ भाग यह हरताल और १-१ भाग रस सिन्दूर तथा सीसाभस्म लेकर सबको एकत्र घोटकर कजली बनाइये और फिर उसे ३-३ दिन जम्बीरी नीबू तथा घृतकुमारी (ग्वारपाठा) के रसमें और २-२ दिन भंगरे तथा बनसूरण के रसमें घोटकर ३-३ रत्तीकी गोलियां बना लीजिये।
इनमेंसे प्रतिदिन ३-३ गोली अद्रकके रस के साथ देनेसे शाखागत पका हुवा कुष्ठ, सुषुप्ति (सुन्नबहरी), मन्यास्तम्भ और मण्डलकुष्ठ नष्ट होते हैं । यदि स्तम्भ अधिक हो तो मिश्री मिलाकर गायका दूध पिलाना चाहिये ।
___ इसे मिश्री और शहद के साथ देनेसे औदुम्बर । कुष्ठ; अद्रकके रस और गुड़के साथ देनेसे गज
चर्म, सिध्म, विचर्चिका, विस्फोट, विसर्प और दाद नष्ट होते हैं, तथा मिश्री और कुटकीके
रसें. चि. म. और र. का. धे. में सीसाभस्म १ शाण, गन्धक १ तो लिखी है शेष प्रयोग लगभग समान है ।
और हरताल २ निष्क
For Private And Personal