________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रसप्रकरणम् ]
द्वितीयो भागः।
[४३९]
( मात्रा--२-३ रत्ती । पानमें रखकर अग्निमांद्य, अर्श, ग्रहणी, कृमिरोग, गुल्म, उदररोग, खाना चाहिये ।)
अम्लपित्त और स्थूलताका नाश होता है । (२६३३) तारामण्डूरम्
इसके सेवनकालमें शुष्क शाक, विदाही अम्ल ( र. का. धे.; वं. से.; यो. र.; र. चं.; र. र.; और कटु (चरपरे) पदार्थ सेवन न करने चाहिये। ग. नि.; च. द.; वै. रह.; भै. र.; वृ. मा.। यह पक्तिशूल और साधारण शूनमें विशेष
शूला.; यो. त.।त. ४४ ; वृ. यो. त.।त. ९५) उपयोगी है। विडङ्गं चित्रकं चव्यं त्रिफला त्र्यूषणानि च। (२६३४) तालकराजरसः (र.प्र.सु.।अ.८) नव भागानि सर्वानि लोह किट्टसमानि च ॥ वङ्गं चाभ्रं शोधितं तालकञ्च गोमूत्रं द्विगुणं दत्त्वा मूत्राद्विगुणितम् गुडम् । सूतं शुद्धं वत्सनाभं तथैव । शनैर्मेद्वग्निना पक्त्वा सुसिद्धं पिण्डतां गतम् ॥ सौवीराख्यं टङ्कणं व्योषसझं स्निग्धभाण्डे सुनिक्षिप्य भक्षयेत्कोलमात्रया। वङ्गं युग्मं भागमत्रैव कुर्यात् ।। पाङ्मध्यान्तक्रमेणैव भोजनस्य च योजितः॥ अभ्रं कुर्यान्नेत्रभागञ्च सम्यक् योगोऽयं शमयत्याशु पक्तिशूलं सुदारुणम् । मृताच्चैकं तालकाद्वै त्रिभागान् । कामलापाण्डुरोगश्च शोथं मन्दामितामपि । नाभाच्चैक टङ्कणाद्वेदभागान् अर्शासि ग्रहणीरोगं कृमिगुल्मोदराणि च । सौवीराद्वौ कल्पनीयौ हि भागौ ॥ नाशयेदम्लपित्तश्च स्थौल्यं चाप्यपकर्षति ॥ खल्वे मद्य सर्वमेकत्र वज्रीवर्जयेच्छुष्कशाकानि विदाह्यम्लकटूनि च । क्षीरे चार्के वासरकं प्रयत्नात् । पक्तिशूलान्तको ह्येष गुडो मण्डूरसंज्ञकः॥ पश्चात् क्षेप्यं काचकूप्यां हि सर्व शूलार्तानां कृपाहेतोस्तारया परिकीर्तितः॥ कूपीवक्त्रं ताम्रपत्रेण रुन्ध्यात् ।।
_ बायबिडंग, चीता, चव्य, हर, बहेड़ा, आमला, मुद्रां कृत्वा पाचयित्वाष्टयामान् सोंठ, मिर्च, पीपल । प्रत्येक १-१ भाग । मण्डूरका शीतं ज्ञात्वा पूर्ववन्मर्दनीयम् । शुद्ध चूर्ण ९ भाग । गोमूत्र ३६ भाग और गुड़ एवं कुर्यात् त्रींश्च वारान् विशुद्धं ७२ भाग लेकर, चूर्ण योग्य औषधोंका चूर्ण कल्कं जातं षोडशांसेन ताम्रम् ॥ करके सबको एकत्र मिलाकर मन्दाग्नि पर पकाएं। शुभ्रं दत्वा सर्वरोगप्रणाशम् जब गाढ़ा हो जाय तो अग्निसे उतारकर आधा | ___ कुर्याच्चैतद् भाषितं भैरवेण । आधा कर्ष ( ७॥ माशे )के मोदक बना लीजिए। सेव्यं वल्लं वर्षमेतत्प्रयत्नाइन्हें भोजनके पहिले, मध्य और अन्तमें
वृद्धत्वं नो जायते सर्वकालम् ॥ सेवन करनेसे पक्तिशूल, कामला, पाण्डु, शोष, वङ्गभस्म २ भाग, अभ्रकभस्म २ भाग,
१ मूत्रार्द्धकगुडान्वितमिति पाठान्तरम् ।
For Private And Personal