________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ३९६]
भारत-भैषज्य-रत्नाकरः।
[तकारादि
--"CAvvvvvvvvvvvvvvvvvv.1.
Marianpvinvvvvvvvvv
हरताल, गन्धक, नीलाथोथा, बाबची, और | (२५५१) त्वकपत्रादिनस्यम् (वं.से.। शिरो.) मनसिलको आकके दूधमें घोटकर टिकिया बनाकर | त्वरूपशहरापिष्टा नावनं तण्डुलाम्बुना। सुखा लीजिए और फिर उसे सम्पुटमें बन्द करके दालचीनी, तेजपात और खांडको चावलोंके बेरीकी अग्निमें फूंक दीजिए।
पानीके साथ पीसकर नाकमें टपकानेसे पित्तज सात दिन तक इसकी नस्य लेनेसे कफ- | शिरोरोग नष्ट होते हैं। दोषप्रधान क्षय नष्ट हो जाता है।
इति तकारादिनस्यप्रकरणम् ।
अथ तकारादिकल्पप्रकरणम् (२५५२) तुवरककल्पः (ग.नि.। ओष. क. प.) भित्रस्वरं रक्त नेत्रं शोर्णाङ्गं कृमिभक्षितम् । वृक्षास्तुवरका नाम पश्चिमार्णवतीरजाः। । अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम् ॥ वीचीतरङ्गविक्षोभमारुतोद्धृतपल्लवाः ॥ एकान्तां तोवरकं च तैलं तेभ्य फलान्याददीत सुपकान्यम्बुदात्यये । पिवेशिताशी नियमेन मासम् । मज्जं फलेभ्यश्चादाय शोषयित्वा विचूर्ण्य च॥ प्रभिन्नकुष्ठी गलिताङ्गदेशम् तिलवत्पीडयेद्रोण्यां काथयेद्वा कुसुम्भवत् । त्वचं त्यजेत् सर्प इवाशु जीर्णाम् ॥ तत्तैलं सम्भृतं भूयः पचेदासलिलक्षयात् ॥ उपयुज्ययोगमखिलं पतिअवतार्य करीषे च पक्षमेकं निधापयेत् ।
दिन मेवं द्विकालमभियुक्तः । स्निग्धस्विन्नो हृतमलः पक्षादुद्धृत्य यत्नतः ॥ कुष्ठी कुष्टमपोहति विशीर्णकण्ठोष्ठमासमपि ।। चतुर्थभक्तान्तरितःप्रातः पाणितलं पिबेत् ।।
तुवरक के वृक्ष पश्चिमी समुद्र के तट पर मन्त्रेणानेन पूतस्य तैलस्य दिवसे शुभे ॥
लम्य दिवसे श उत्पन्न होते हैं; जहां समुद्रसे आने वाली वायु मज्जासार महावीर्य सर्वान् घातून विशोधय।
उनके पल्लवों को प्रकम्पित करती रहती है । शङ्खचक्रगदापाणिस्त्वामाज्ञापयतेऽच्युतः॥ शरद ऋतुमें इनके सुपक फल लेकर उनके तेनास्यो मधस्ताच दोषा यान्त्यसकृत्ततः। भीतरसे मजा निकालकर उसे सुखाकर चूर्ण कर सायमस्नेहलवणां यवागं शीतलां पिबेत् ॥ लेना चाहिए । तःपश्चात् उस मजाको कोहूमें पश्चाहानि पिवेत्तैलमित्थं वान्विवर्जयेत्। पिलवाकर तिलकी भांति तैल निकलवा लेना तदेव खदिरकाथे त्रिगुणे साधुसाधितम् ॥ चाहिए, अथवा उसे पानी के साथ पकाकर छान निहन्ति पूर्ववत्पकं पिबेन्मासं सुयन्त्रितः। लेना चाहिए और फिर उस छने हुवे काथको तेनाभ्यक्तशरीरश्च कुर्वीताहारमीरितम् ॥ ! पूनः मन्दाग्नि पर पकाकर पानी जला देना चाहिए।
For Private And Personal