________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रसमकरणम् ]
द्वितीयो भागः।
[ २९७]
(२१४८) ज्वरमातङ्गकेसरीरसः (२१४९) ज्वरमुरारिरसः (१)
(र. रा. सुं. । ज्वर.; वृ. यो. त. । त. ५९) . ( भै. र.; र. रा. सु. । ज्वर.)
रसवलिफणिलोहव्योमताम्राणितुल्यापारदं गन्धकश्चैव हरितालं समाक्षिकम् । न्यथ रसदलभागो नागरं तत्पमृष्टम् । कटुत्रयं तथा पथ्या क्षारौ द्वौ सैन्धवं तथा ॥ भवति ज्वरमुरारिश्चास्य गुञ्जावारिः निम्बस्य विषमुऐश्च वीज चित्रकमेव च। क्षपयति दिवसेन प्रौढमामज्वराख्यम् ॥ एषां माषमितं भागं ग्राह्यं प्रति मुसंस्कृतम् ॥ पारा, गन्धक, सीसाभस्म, लोह भस्म, अभ्रक द्विमाष कानकफलं विषश्चापि द्विमाषिकम् ।। भस्म और ताम्र भस्म १-१ भाग तथा सोंठका निर्गुण्डीस्वरसेनैव शोषयेत्तत् प्रयत्नतः ॥ । चूर्ण ६ भाग लेकर, प्रथम पारे गन्धककी कजली सार्द्धरक्तिपमाणेन वटी कार्या सुशोभना ।
बना लीजिए, तत्पश्चात् अन्य औषधोंका चूर्ण सर्वज्वरहरी चैषा भेदिनी दोषनाशिनी ।।
मिलाकर अदरकके रसमें घोटकर एक एक रत्तीकी आमाजीर्णप्रशमनी कामलापाण्डुरोगहा।
। गोलियां बनाइये।
इनमेंसे एक गोली अदरक के रसके साथ वहिदीप्तिकरी चैषा जठरामयनाशिनी ॥
देनेसे प्रबल आमज्वर एकही दिनमें नष्ट हो उष्णोदकानुपानेन दातव्या हितकारिणी।
जाता है। भाषितो लोकनाथेन ज्वरमातङ्गकेसरी॥
(२१५०) ज्वरमुरारिरसः (२) पारा, गन्धक, हरताल, सोनामक्खी भस्म, (भै. र. र. रा. सुं; ज्वर.) त्रिकुटा (सोंठ, मिर्च, पीपल) हर्र,यवक्षार,सज्जीक्षार शुद्धमतं शुद्धगन्धं विषश्च दरदं पृथक् । (सोडा), सेंधानमक,नीमके बीज,कुचला और चीतेका
चातका कर्षप्रमाणं कई लवङ्ग मरिचं पलम्॥ चूर्ण १-१ माषा तथा शुद्ध बछनाग और धतूरे,
धतूर शुद्धकनकवीजं च पलद्वयमितं तथा। के बीज २-२ माघे लेकर प्रथम पारे और गन्धक
त्रिता कमेकश्च भावयेदन्तिकाद्रवैः॥ की कजली बना लीजिए तत्पश्चात् उसमें अन्य
सप्तधा च ततः कार्या गुटी गुञ्जामिता शुभा। ओषधियों का कपड़छन चूर्ण मिलाकर संभालके ।
ज्वरमुरारिनामायं रसो ज्वरकुलान्तकः ॥ . रसमें अच्छी तरह धोटकर १॥-१॥ रत्तीकी
। अत्यन्ताजीर्णपूर्गे च ज्वरे विष्टम्भसंयुते । गोलियां बना लीजिए।
सर्वाङ्गग्रहणे गुल्मे चामवातेऽम्लपित्तके ॥ . इन्हें उष्ण जलके साथ देनेसे सर्व प्रकारके ! कासे श्वासे यक्ष्मरोगेऽप्युदरे सर्वसम्भवे ।। वर, आमाजीर्ण, पाण्डु, कामला और उदर विकार गृध्रस्पां सन्धिमज्जस्थे वाते शोथे च दुस्तरे।। दूर होते तथा अग्नि दीप्त होती है। यह गोलियां यकृति प्लीहरोगे च वातरोगे चिरोत्थिते । भेदिनी ओर दोष नाशिनी हैं।
अष्टादशकुष्ठरोगे सिद्धो गहननिर्मितः ।। भा० ३८
For Private And Personal