SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org रसप्रकरणम् ] दिनत्रयं म ततः शनैः शनैजम्बीरनिम्बाकवारिणा तत् ॥ बल्लः सिताचन्द्ररसेन देयः सर्वज्वरान्नाशयति क्षणेन । सर्वेषु रोगेष्वथ सन्निपाते दध्योदनोऽस्मिन्खलु पथ्यहेतुः ॥ शुद्ध पारा, शुद्ध गन्धक, सीसा भस्म और धतूरेके बीजोंका चूर्ण समान भाग लेकर कजली करके उसे ३-३ दिन मिर्च, पीपल और सोंठके काथमें घोटिए फिर जम्मीरी नीबू, नीम और अद्भकके रसकी १-१ भावना देकर ३ - ३ रत्तीकी गोलियां बना लीजिए । द्वितीयो भागः । इनमें से १-१ गोली सुगन्धवालाके काथमें खांड मिलाकर उसके साथ देनेसे सर्व प्रकारके वर नष्ट होते हैं । पथ्य - दही भात | (२१४१ ) ज्वरपञ्चाननो रसः (र.का.धे । ज्वर.) तैलादिना नागवङ्गौ शोधितौ द्रावितौ समौ । तत्रैकभागं सूतेन्द्रं क्षिप्त्वा समवतारयेत् ॥ रसं विषं शुद्धमेत मेलयित्वा विमर्दयेत् । कज्जलाभं दिनं खल्वे स्थापयेदन्तभाजने ॥ आर्द्रकस्य रसेनैव गुञ्जामात्रो ज्वरापहः । अतितापे सन्निपाते विहितोऽयं रसोत्तमः ॥ मुहूर्तद्वितयात्तीव्रं ज्वरं नाशयति स्फुटम् । ज्वरपञ्चाननो नाम नवज्वरविनाशनः ॥ तैलादि द्वारा शुद्ध सीसा और वंग समान भाग लेकर गलाकर उसमें १ भाग शुद्ध पारा मिलाइये । तत्पश्चात् उसे उग्निसे नीचे उतारकर उसमें एक एक भाग शुद्ध पारा और शुद्ध नाग [ २९३] विषका चूर्ण और मिलाकर एक दिन खूब घोटिए कि जिससे काजल के समान हो जाय । इसे हाथीदांत पात्रमें भरकर रख छोड़िये । Acharya Shri Kailashsagarsuri Gyanmandir इसमें से १ रत्ती दवा अद्रखके रसके साथ देनेसे नवीन ज्वर और अत्यन्त तीव्र सन्निपात ज्वर भी ४ घड़ीमें उतर जाता है । (२१४२) ज्वरभैरवचूर्णम् (भै.र.। ज्वर. ) नागरं त्रायमाणा च पिचुमन्दं दुरालभा । पथ्या मुस्तं वचा दारु व्याघ्री शृङ्गी शतावरी ॥ पर्पटं पिप्पलीमूलं विशाला पुष्करं शटी । मूर्वा कृष्णा हरिद्रे द्वे लोधं चन्दनमुत्पलम् ॥ कुटजस्य फलं वल्कं यष्टीमधुकचित्रकम् । शोभाञ्जनं बला चातिविषा च कटुरोहिणी ॥ मुसली पद्मकाष्ठं च यवानी शालपर्णिका । मरिचं चामृता विल्वं वालं पङ्कस्य पर्पटीम् ॥ तेजपत्रं त्वचं धात्री पृश्निपर्णी पटोलकम् । गन्धकं पारदं लौहमभ्रकञ्च मनःशिला ॥ एतेषां समभागेन चूर्णमेव विनिर्दिशेत् । तदर्द्ध प्रक्षिपेत्तत्र चूर्ण भूनिम्बसम्भवम् ॥ मात्रामस्य प्रयुञ्जीत दृष्ट्वा दोषबलाबलम् । चूर्ण भैरवसंज्ञन्तु ज्वरान्हन्ति न संशयः ॥ पृथग्दोषांश्च विविधान् समस्तान् विषमज्वरान् द्वन्द्वजान् सन्निपातोत्थान् मानसानपि नाशयेत् प्राकृतं वैकृतञ्चैव सौम्यं तीक्ष्णमथापि वा । अन्तर्गतं बहिःस्थश्च निरामं साममेव च ॥ ज्वरमष्टविधं हन्ति साध्यासाध्यं न संशयः । नानादेशोद्भवञ्चैव वारिदोषभवं तथा ।। विरुद्धभेषजभवं ज्वरमाशु व्यपोहति । अमान्यं कुल्लीहाणण्डुरोगमरोचकम् ॥ For Private And Personal
SR No.020115
Book TitleBharat Bhaishajya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages597
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy