________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रसप्रकरणम् ]
द्वितीयो भागः।
[ २०५].
vvvvvvvv.amru vurunnnyvvvvvvvvvvvv
(१८८३) चतुः समलौहम्
___ इसे घी और शहदमें मिलाकर १ माशेकी (भै. र.; वं. से.; र. चं.; र. सा. सं.; धन्वं; र. रा. मात्रासे आरम्भ करके सेवन करना चाहिए । औषध मुं; र. र., यो. र.: र. का. धे.; वृ. नि. र.। खानेके पश्चात् दूध, नारयलका पानी, और अन्य शूल; रसें. चि. म.।अ. ९; वृ. यो. त. । त. ९५) पदार्थ जो रसायन विरुद्ध न हो सेवन करने अभ्रं गन्धं रसं लौहं प्रत्येकं संस्कृतम् पलम्।
चाहिएं। सर्वमेतत्समाहृत्य यत्नतः कुशलो भिषक् ॥
__इसके सेवनसे हृदयका शूल, पसली शूल, आज्ये पलद्वादशके दुग्धे वत्सरसंख्यके । ।
यकृत्काशूल, प्लीहा (तिल्ली) का शूल, आमवात, पक्त्वा क्षिपेत्तत्र चूर्ण सुपूतं घनवाससा॥
कमरका बेकार हो जाना, गुल्मकी पीड़ा, शिरशूल, विडङ्गत्रिफलावहित्रिकटूनां तथैव च । अग्निमांध, क्षय, कुष्ट, खांसी, श्वास, विचर्चिका, पिष्ट्वा पलोन्मितानेतांस्तथासंमिश्रतान्नयेत॥ पथरी और मूत्रकृच्छू रोग नष्ट होता है । तत्तु पिष्टं शुभे भाण्डे स्थापयेत्तु विचक्षणः। (१८८४) चतुःसुधारसः आत्मनःशोभने चाहि पूजयित्वा रवि गुरुम् ॥ (र. र. स. । उ. खं. अ. २१; र. रा. सुं. । वात.) घृतेन मधुना मर्य भक्षयेन्माषकावधि । समभागे शुभे हेम्नि नियंदं ताप्यमुत्तमम् । क्रमेण वर्द्धयेत्तच्च समाहितमनाःसदा॥ शतधा शतधा रौप्ये शुल्वे च शतवारकम् ॥ अनुपानश्च दुग्धेन नारिकेलोदकेन वा।। इत्थं सिद्धमिदं बीजं पृथगक्षप्रमाणतः । रसायनाविरुद्धानि चान्यान्यपि च कारयेत्॥ समावर्त्य तदेकत्र रसे पञ्चपलात्मके ॥ हृच्छूलपार्श्वशुलश्चाप्यामवातं कटिग्रहम् ।। वक्ष्यमाणप्रकारेण जारयेदतियत्नतः । गुल्मशूलं शिरःशूलं यकृतप्लीहानमेव च ॥ तप्ते खल्वे रसं दत्वा बीजं निष्कमितं तथा ॥ अनिमान्नं क्षयं कुष्ठं कासं वासं विचर्चिकाम्। मर्दयेदतियत्नेन भवेद्यावदिनत्रयम् । अश्मरी मूत्रकृच्छूश्च योगेनानेन साधयेत् ॥ पूर्वोक्तकच्छपे यन्त्रे वक्ष्यमाणबिडान्विते ॥ ___ अभ्रक भस्म, शुद्ध पारा, शुद्ध गन्धक और वक्ष्यमाणप्रकारेण बीजमेवमशेषतः। लोह भस्म १-१ पल (५-५ तोले) लेकर कजली बलिकासीसकव्योमकांक्षी सौवर्चलैः समैः।। करके उसे १२ पल धृत और ६० पल दूधमें चक्राङ्गीरससंभिन्नैः शतधा विडमत्र तत् । पका कर (गाढ़ा होने पर) उसमें निम्न लिखित एवं जारितमूतेन पलमात्रेण तावता ॥ ओषधियोंका मोटे कपड़ेसे छना हुवा महीन चूर्ण गन्धकेन च कर्तव्या मुस्निग्धा वरकज्जली । अच्छी तरह मिला दीजिए-बाय बिड़ङ्ग, हर्र, बहेड़ा | लोहपात्रे घृतोपेतां द्रावयेत्तान्तु कज्जलीम् ॥ आमला, चीता, और त्रिकुटा (सोंठ, मिर्च, पीपल) तुल्यसत्वाभ्रभसितं क्षिप्त्वा संमिश्य सर्वशः। प्रत्येकका चूर्ण १ पल (५ तोले) । | रम्भापत्रे विनिक्षिप्य कुर्यान्पर्पटिकां शुभाम् ।।
For Private And Personal