________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
VivvvvvvvvvNAMANANJARAN
yvvvvvvvvvv
चूर्णप्रकरणम् ] द्वितीयो भागः।
[ १५१] (१७३३) चोपचिन्यादिचूर्णम्
अथ चकारादिशुटिकाप्रकरणम् ( यो. र.; वृ. नि. र. । उपदं. ) (१७३४) चतुःसमा गुटिका कुडवं चोपचिन्याश्च शर्करायाःपलं तथा।। | ( बं. से.; यो. र.; भा. प्र. खं. २; र. रा. सुं । पिप्पली पिप्पलीमूलं मरिचं देवपुष्पकम् ॥ अति.; : मा. । कासा. ) आकल्लं क्षुरकं शुण्ठी जन्तुघ्नं च वराङ्गकम् । अभया नागरं मुस्तं गुडेन सह योजितम् । पृथकोलमितं ग्राह्यमेतचूर्णीकृतं शुभम् ॥ चतुःसमेयं गुटिका त्रिदोषघ्नी प्रकीर्तिता ॥ सर्वमेकत्र संयोज्यं कर्षार्ध प्रतिवासरम् । आमातिसारमानाहं विविधाञ्च विचिकाम् । भक्षयेन्मधुसर्पिभ्यां युक्तं पथ्यं समाचरेत् ॥ कृमीनरोचकं हन्यादीपयत्याशु चानलम् । शाल्योदनं तथा सूपस्तुवरीणां घृतं मधु । हर, सोंठ और नागरमोथेका चूर्ण तथा गोधूमः सैन्धवं शिबिम्बीकोशातकीफलम् ॥ ( पुराना ) गुड़ समान भाग एकत्र मिलाकर आर्द्रकं जलमन्दोष्णं हितमत्र प्रकीर्तितम् । गोलियां बना लीजिए । पञ्चोपदंशरोगाणाम् प्रमेहाणां तथैव च ॥
. यह चतुरसमा गुटिका त्रिदोषज अतिसार, बणानां वातरोगाणां कुष्ठानाश्च विनाशनम् ॥ अफारा, अनेक प्रकारकी विसूचिका ( हैजा) कृमि ___ चोपचीनीका चूर्ण २० तोले, खांड ५ तो. और अरुचिनाशक तथा अग्निवर्द्धक है। पीपल, पीपलामूल, मरिच, लौंग, अकरकरा,
(१७३५) चतुस्समो मोदकः । तालमखाना, सोंठ, बायबिडंग, और दालचीनीका
( वं. से.; वृं. मा, । अर्श.; हा. सं.। स्था. ३ अ. चूर्ण १-१ कोल (१ तोला) लेकर सबको एकत्र कर लीजिए।
११; यो. त. । त. २३; वृ. यो. त.।त. ६९) इसे प्रतिदिन ६ माशेकी मात्रानुसार शहद
सनागराऽरुष्करवृद्धदारकम् और धीमें मिलाकर सेवन करनेसे पांच प्रकारका
गुडेन यो मोदकमत्युदारकम् । उपदंश (आतशक ), प्रमेह, व्रण, वातव्याधि और
अशेष दुर्नामकरोगदारकम् । कुष्ठ रोगका नाश होता है।
करोति वृद्धिं सहसैव दारकम् ॥ ___ पथ्य-शाली चावल, अरहरकी दाल, धी,
सोंठ और विधारेका चूर्ण तथा शुद्ध भिलावा शहद, गेहं, सेंधानमक, संहजना, कंदूरी, तुरई, |
और पुराना गुड़ समान भाग लेकर एकत्र मिलाकर
। मोदक बना लीजिए। अदरक और मन्दोष्ण जल । ( व्यवहारिक मात्रा ३ माशेसे ४ माशेतक)
यह मोदक अर्शनाशक और बलवर्द्धक हैं । ॥ इति चकारादिचूर्णप्रकरणम् ॥
( मात्रा–३ माशेसे १ तोले तक ।) 'चन्द्रकलावटी' रस प्रकरणमें देखिए ।
For Private And Personal