SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रसप्रकरणम् ] द्वितीयो भागः। [१०७] wwwwww (१५६२) गिरिसिन्दूरगुणाः (र. प्र. सु.अ.७)| तत्पश्चात् अन्य ओषधियोंका चूर्ण मिलाकर चमेली रसबन्धकरं भेदि त्रिदोषशमनं तथा। बिजौरा, धतूरा और मकोयके रसमें १-१ दिन देहलोहकरं नेत्र्यं गिरिसिन्दूरमीरितम् ॥ । खरल करके गोलियां बना लीजिए। 'गिरिसिन्दूर' रसबन्धक (पारदको बांधने | इस “गुञ्जा गर्भ" रसको २ रत्तीकी मात्रावाला ), भेदन, त्रिदोषनाशक, देहको लोहके समान नुसार वृतके साथ सेवन किया जाय तो उरुस्तम्भ दृढ़ करने वाला और नेत्रोंके लिए हितकर है। | रोग नष्ट हो जाता है। (१५६३) गिरिसिन्दूरोत्पत्तिः गुञ्जाभदरसः ( र. र. । हृ. रो. ) (र. प्र. सु. । अ. ७) ( गुञ्जागर्भ रस अवलोकन कीजिए ।) महागिरौ शिलान्तःस्थो रक्तवर्णश्च्युतो रसः।। गुडादिमण्डूरम् सूर्यातपेन संशुष्को गिरिसिन्दूरमीरितम् ॥ | (चूर्ण प्रकरणमें देखिये) ___ महान पर्वतोंमें शिलाओंके भीतरसे एक प्रका गुडूचीलौहम् रका लाल रस निकलकर सूर्य तापसे सूख जाता (चूर्ण प्रकरणमें देखिए ) है; इसीका नाम 'गिरी सिन्दूर' है। (१५६५) गुडूच्यादिमोदकः ( वृ. नि. र.) (१५६४) गुञ्जागर्भरसायनम् गुडूची खण्डश कृत्वा कुट्टयित्वा सुमर्दयेत् । वस्त्रेण विधृतं तोयं स्राक्येत्तच्छनैःशनैः॥ (बृ. नि. र.; यो. र.; धन्वं. । ऊरुस्त.; शुद्धशङ्खमिमं चूर्णमेतैः संमिश्रयेद्भिषक् । - रसें. चि. म. । अ. ९) | उशीरं बालकं पत्रं कुष्ठं धात्री च मौसलीम् ॥ निष्कत्रयं शुद्धमूतं निष्कद्वादशगन्धकम् ।। एला हरेणुकं द्राक्षां कुङ्कमं नागकेशरम् ।। गुञ्जाबीजं विषं निष्कं निम्बवीजं जया तथा ॥ पद्मकन्दं च कपूरं चन्दनद्वयमिश्रितम् ॥ प्रत्येकं निष्कमात्रन्तु माष जेपालबीजकम्। व्योषं च मधुकं लाजाऽश्वगन्धा शतावरी । जातीजम्बीरधत्तूरकाकमाचीद्रवैर्दिनम् ॥ गोक्षुरं मर्कटाख्यं च जातीकक्कोलचोरकम् ॥ मर्य सर्व वटीं कुर्यात् घृतैर्गुञ्जाद्वयं पिवेत् । | रसश्च वंगलोहैश्च संमिश्रं कारयेद्बुधः। गुञ्जागर्भो रसे नाम हिङ्गुसैन्धवसंयुतः ।। एतानि समभागानि द्विगुणामृतशर्फरा ॥ समण्डं दापयेत्पथ्यमुरुस्तंभप्रशान्तये ॥ मत्स्यण्ड्याज्यमधुपेतं भक्षयेत्पातरुत्थितः। शुद्ध पारद १ तो. शुद्ध गन्धक ४ तो. गुञ्जा। क्षयं च रक्तपित्तं च पाददाहममृग्दरम् ॥ (चौंटली), शुद्ध मोठा तेलिया, नीमकी निबौली, मूत्राघातं मूत्रकृच्छ्रे वातकुण्डलिकां तथा । और भांग ४-४ माशे और जमाल गोटा १ माशा निहन्याच प्रमेहांश्च सोमरोगं च दारुणम् ।। लेकर प्रथम पारे गन्धककी कजली बना लीजिए | रसायनमिवर्षीणाममृतं चामृतांधसाम् ॥ १ षण्णिष्कमिति पाठान्तरम् । २ सममिति निष्कमिति च पाठभेदः । ३ गुञ्जाभदरसो नामेति पाठान्तरम् । For Private And Personal
SR No.020115
Book TitleBharat Bhaishajya Ratnakar Part 02
Original Sutra AuthorN/A
AuthorNagindas Chaganlal Shah, Gopinath Gupt, Nivaranchandra Bhattacharya
PublisherUnza Aayurvedik Pharmacy
Publication Year1928
Total Pages597
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy