________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
रसप्रकरणम् ]
द्वितीयो भागः।
[१०७]
wwwwww
(१५६२) गिरिसिन्दूरगुणाः (र. प्र. सु.अ.७)| तत्पश्चात् अन्य ओषधियोंका चूर्ण मिलाकर चमेली रसबन्धकरं भेदि त्रिदोषशमनं तथा। बिजौरा, धतूरा और मकोयके रसमें १-१ दिन देहलोहकरं नेत्र्यं गिरिसिन्दूरमीरितम् ॥ । खरल करके गोलियां बना लीजिए।
'गिरिसिन्दूर' रसबन्धक (पारदको बांधने | इस “गुञ्जा गर्भ" रसको २ रत्तीकी मात्रावाला ), भेदन, त्रिदोषनाशक, देहको लोहके समान नुसार वृतके साथ सेवन किया जाय तो उरुस्तम्भ दृढ़ करने वाला और नेत्रोंके लिए हितकर है। | रोग नष्ट हो जाता है। (१५६३) गिरिसिन्दूरोत्पत्तिः
गुञ्जाभदरसः ( र. र. । हृ. रो. ) (र. प्र. सु. । अ. ७)
( गुञ्जागर्भ रस अवलोकन कीजिए ।) महागिरौ शिलान्तःस्थो रक्तवर्णश्च्युतो रसः।।
गुडादिमण्डूरम् सूर्यातपेन संशुष्को गिरिसिन्दूरमीरितम् ॥ |
(चूर्ण प्रकरणमें देखिये) ___ महान पर्वतोंमें शिलाओंके भीतरसे एक प्रका
गुडूचीलौहम् रका लाल रस निकलकर सूर्य तापसे सूख जाता
(चूर्ण प्रकरणमें देखिए ) है; इसीका नाम 'गिरी सिन्दूर' है।
(१५६५) गुडूच्यादिमोदकः ( वृ. नि. र.) (१५६४) गुञ्जागर्भरसायनम्
गुडूची खण्डश कृत्वा कुट्टयित्वा सुमर्दयेत् ।
वस्त्रेण विधृतं तोयं स्राक्येत्तच्छनैःशनैः॥ (बृ. नि. र.; यो. र.; धन्वं. । ऊरुस्त.;
शुद्धशङ्खमिमं चूर्णमेतैः संमिश्रयेद्भिषक् । - रसें. चि. म. । अ. ९)
| उशीरं बालकं पत्रं कुष्ठं धात्री च मौसलीम् ॥ निष्कत्रयं शुद्धमूतं निष्कद्वादशगन्धकम् ।। एला हरेणुकं द्राक्षां कुङ्कमं नागकेशरम् ।। गुञ्जाबीजं विषं निष्कं निम्बवीजं जया तथा ॥
पद्मकन्दं च कपूरं चन्दनद्वयमिश्रितम् ॥ प्रत्येकं निष्कमात्रन्तु माष जेपालबीजकम्। व्योषं च मधुकं लाजाऽश्वगन्धा शतावरी । जातीजम्बीरधत्तूरकाकमाचीद्रवैर्दिनम् ॥ गोक्षुरं मर्कटाख्यं च जातीकक्कोलचोरकम् ॥ मर्य सर्व वटीं कुर्यात् घृतैर्गुञ्जाद्वयं पिवेत् । | रसश्च वंगलोहैश्च संमिश्रं कारयेद्बुधः। गुञ्जागर्भो रसे नाम हिङ्गुसैन्धवसंयुतः ।। एतानि समभागानि द्विगुणामृतशर्फरा ॥ समण्डं दापयेत्पथ्यमुरुस्तंभप्रशान्तये ॥ मत्स्यण्ड्याज्यमधुपेतं भक्षयेत्पातरुत्थितः।
शुद्ध पारद १ तो. शुद्ध गन्धक ४ तो. गुञ्जा। क्षयं च रक्तपित्तं च पाददाहममृग्दरम् ॥ (चौंटली), शुद्ध मोठा तेलिया, नीमकी निबौली, मूत्राघातं मूत्रकृच्छ्रे वातकुण्डलिकां तथा ।
और भांग ४-४ माशे और जमाल गोटा १ माशा निहन्याच प्रमेहांश्च सोमरोगं च दारुणम् ।। लेकर प्रथम पारे गन्धककी कजली बना लीजिए | रसायनमिवर्षीणाममृतं चामृतांधसाम् ॥
१ षण्णिष्कमिति पाठान्तरम् । २ सममिति निष्कमिति च पाठभेदः । ३ गुञ्जाभदरसो नामेति पाठान्तरम् ।
For Private And Personal