________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मर्ण]
परिशिष्ट (वि. प. म.)
९११२ उशीरादि चू०
मूत्राघात, मूत्रकृष्लू, ९२४५ कर्कटीवीजयो० पीडायुक्त प्रबल मूत्रा० पाददाह, रक्तप्रदर
घृत-प्रकरणम् मूत्रकृछू । ९३३६ केतकी ० मूत्रक०
९१४५ एलाचूर्ण योगः
(३९) मूर्छाधिकारः चूर्ण-प्रकरणम्
अमन-प्रकरणम् ९२९५ कोलमज्जादि चू० मूर्छा
गुटिका-मकरणम् ९४३८ कपिरथादि वर्तिः सर्पदंश, जलमग्नमूर्छा ९३०५ कृष्णाथा गु० भ्रम
(४०) यकृरलीहाधिकारः गुटिका-प्रकरणम्
तैल-प्रकरणम् ९१५२ एसीयकादि गु० यकृत, प्लीहा ९३३९ कवल्यादि क्षारत० कफवातज प्लीहा
(४१) रकपिसाधिकारः
कषाय-प्रकरणम्
९२७१ कुटजादि यो० ऊर्ध्वगतरक्तपित्त ८७९८ अश्वत्थादियो० रक्तप्रवाह ( स० यो०) ९१०४ उशीरादियो• प्रबल रक्तस्राव
अवलेह-प्रकरणम्
९११५ उदुम्बरादि यो० रक्तपित्त, (सरल रोग) चूर्ण-प्रकरणम्
९१५४ एलायोवलेहः रक्तपित्त, दाह, ज्वर, ८८१२ अभयायोगः रक्तपित्त, शूल, अतिसार,
तृषा, मोह, रक्त वमन कफादि अनेक रोग, ( सरल योग )
घृत-मकरणम् ९२६६ कुलमयोगः ऊर्वगतरक्तपित्त । ८८४४ अनन्ता वृ० रक्तपित्त, रक्तप्रदर, दाह
૧૧૨
For Private And Personal Use Only