________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भारत-भैषज्य-रत्नाकरः
[ककारादि कर्षमात्रां तमश्चैकां भक्षयेद् गुटिकां नरः। । पर्णखण्डेन तत्साधैं पुनस्ताम्बूलचर्वणम् । मण्डानुपानात्सा हन्ति जरत्पित्तं सुदारुणम् ॥ | मुखशुद्धधर्थमेतस्य तत्फलश्रुतिरुच्यते ॥
मटरका चूर्ण २ भाग और लोहभस्म (पाठान्त- सन्निपातेऽपि समाते विषमे वामिनाशने । रके अनुसार मण्डूर भस्म) १ भाग लेकर दोनोंको कुष्ठे सकुष्ठे दुष्टे च सव्यये पवनात्यये । एकत्र मिलाकर करेले और पलाशके रस में १-१ । सामे निरामे कामे च दातव्योऽसौ महारसः । दिन घोटकर ११-१॥ तोलेकी गोलियां बना लें। | घस्मरे चाप्यपस्मारे कासे श्वासे विशेषतः ॥
इसे मण्डके साथ सेवन करनेसे दारुण परिणाम | पाण्डुरोगे च विड्भेद उदरे अबलेऽपि च । शूल नष्ट हो जाता है।
घृतादिकश्च यद्युक्तं तत्सर्व भस्मसाद्भवेत् ॥ ( व्यवहा. मा. ४ रत्ती ।) कालतः पलितं हन्ति खलित विशेषतः। (९४७८) कल्पपादपो रसः
वनकायो भवत्येव निरपायो विशेषतः ॥
दीर्घायुः कामरूपी च स्त्रीणामत्यन्तवल्लभः । (र. का. धे. । रसाय.) विंशभागमितं तानं सूताद् भागत्रया शिला ।
उत्साही स्मृतिमान पायो मेधावी सुस्वरः परः तावन्त्येव प्रमाणेन भव्यभल्लातकानि च ॥
ब्रह्मास्त्रं यद्यसिद्धं स्यादरेश्चक्रश्च निष्फलम् । भवन्ति तानि तावन्ति तन्मध्ये सकलानि च ।
शिवशूलमथायाति शक्रशस्त्रं निवर्तते ॥
तदाऽयं सर्वरोगेषु प्रयुक्तः प्रतिहन्यते । इण्डिकायन्त्रमध्यस्थं ताने सर्व समाक्षिपेत॥ द्विगुणं गन्धकं दत्त्वा अधस्ताचोर्ध्वकं क्षिपेत् ।
स्वयं स्वयम्भूभगवान् यदि वेधा विधानवित् ।। पश्चयामावधि-वत्तावच्चुल्यां परिक्षिपेत् ॥
जानाति नो नूनमस्य रसराजस्य तन्महः । उत्तार्यते स्वयंशीतं तत्तानं मृतमुच्यते ।
य एनं सेवते नित्यं न कालकलनां व्रजेत् ॥ पिप्पल्याः स्वरसेनादौ चिश्चिकास्वरसेन तत् ॥
भृङ्गराजस्य यः कल्पो यः कल्पाशाल्मलीभवः भावनाश्च पुटान्दद्यात्प्रत्येकं पञ्चपञ्च च । हरीतक्याश्च यः कल्पो दन्तीकल्पोऽपि विद्यते॥ रेचनाय ततः स्थाप्य किञ्चित्तस्माच्च ताम्रतः॥
सोमराज्याः परः कल्पो रुदन्त्या अपि यः परः। पिप्पल्या सहितं दद्यात्सम पणेन माषकम् ।
भल्लातकस्य यः कल्पस्तथा निर्गुण्डिकाभवः ॥ तदेतद्रेचयेत्सम्यग् यावद्यामावधिर्भवेत् ॥
लोहकल्पोऽपि यः प्रोक्तः कल्पो गोक्षुरकस्य च नैव क्लेदो नातिमूर्छा वान्तिर्धान्तिन विद्यते ब्रह्मयोगोऽस्ति यो भूमौ विष्णुयोगो महोत्तमः॥ अथान्यद्यद्भवेत्तानं भावयेत्रिफलाम्बुभिः ॥ रुद्रयोगस्तु विख्यातो यागियोगोऽपि दृश्यते । काफमाचीरसस्याथ भावनात्रितयं त्रयम् । | गुटिका मूलिका मत्र्ये विद्यन्ते देहसाधने । धुत्तूरस्य रसस्यापि भृगराजस्य भावनाः ।। एतस्मानापराः सर्वे विद्यन्ते नाधिका रसाः । चतुर्गुञामितं दद्यात्रिकटुत्रिफला समा। एवं सम्यग् हृदि ध्यात्वा स्मर्तव्यः कल्पपादपः॥ जातीफलं लवङ्गं च चूर्ण कृत्वाऽथ निःक्षिपेत् ।। शुद्ध ताम्रके पत्र २० भाग, शुद्ध पारद २०
For Private And Personal Use Only