________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसपकरणम्
परिशिष्ट
५६३
-
(९४६९) कणाधलोहम् । धृतस्येवं बीजकानीह शुद्धा(र. र.; र.का. घे. । ग्रहण्य.; रसे. सा. सं. । ग्रहण्य.) 'न्येवं कृत्वा तच्च चूर्ण विधेयम् ॥ कणानागरपाठाभित्रिवर्गद्वितयेन च ।
प्रातः सायं भक्षितं वल्लमात्रं बिल्वचन्दनहीबेरैः समं लोहं प्रदापयेत् ॥
जूर्ति रक्तं नाशयेचातिसारम् । सर्वांतीसारशमनः सग्रहणीहरः।
दध्यन्नं वा भोजयेत्तक्रयुक्तं सर्वोपद्रवसंयुक्तामपि हन्यात्मवाहिकाम् ॥
हन्यादेवं चाग्निमान्धं सुतीव्रम् ॥ नानेन सदृशो लोहो विद्यते ग्रहणीगदे ॥
काली मिर्च, सुहागेको खील, शुद्ध हिंगुल, पीपल, सोंठ; पाठा, हरं, बहेड़ा, आमला,
शुद्ध गन्धक, पीपल, शुद्ध बछनाग, और शुद्ध दालचीनी, इलायचो, तेजपात, बेलगिरी, चन्दन |
धतूरे के बीज; सबके समान भाग चूर्णको एकत्र और सुगन्धवाला; इनका चूर्ण १-१ भाग तथा
मिला कर खरल करें। लोहभस्म सब के बराबर लेकर सबको एकत्र ! मात्रा-३ रत्ती। खरल करके रक्खें।
इसे प्रातः सायं सेवन करनेसे ज्वरातिसार इसके सेवन से समस्त प्रकारके अतिसार, | और रक्तातिसार तथा घोर अग्निमांद्यका नाश होता है। संग्रहणी और समस्त उपद्रव युक्त प्रवाहिका- पथ्य-दही, भात, तक। पेचिश-का नाश होता है।
(९४७१) कनकसुन्दरो रसः (१) ग्रहणी रोग के लिये इससे उत्तम कोई लोहप्रयोग नहीं है।
(र. चि. म. । स्त. ७ ; र. का. धे। विध्य.) (मात्रा-२ रत्ती ।)
गद्याणद्वितयं सूतं गन्धकं तत्समं स्मृतम् ।
तत्सम मरिचं चैव सङ्ग्राह्यं च तथाभ्रकम् ॥ (९४७०) कनकसुन्दरी गुटिका
शृङ्गीविषं च गृह्णीयादेवमेतद्विघृष्यते । (कनकप्रभावटी, कनकसुन्दररसः) निर्गुण्डिकारसैः साकं मर्दयेदेकतः कृतम् ॥ (र. प्र. सु. । अ. ८; मै. र. । ज्वराति. ; र. | गोल कारयेद्वादं तत्पश्चाटपी न्यसेत्र । रा. सु. ; रसें. सा. सं ; र. का. धे.। ज्वराती.) अन्धमूषागतं कृत्वा वालुकायन्त्रमध्यगम् ।। मारीचं चेट्टणं हिङ्गुलं च
तस्योपरि भवेङ्गारसोनत्रिफलाजलैः । गन्धाश्मा वै पिप्पलीवत्सनाभम् । आपूर्यते निरुध्याथ वह्निः स्यादिनसप्तकम् ॥
१ भै. र. में जयाके रसमें खरल करके गोली पच्यते च शनैस्तावत्पश्चाच्छीतं समुद्धरेत् । बनानेको लिखा है। तथा यही प्रयोग " कनक रक्तिकै द्वयं चाथ वल्लं वास्य प्रयच्छति ॥ मुंदर रस" के नामसे भी दिया है जिसमें जया । १र. का. धे. में गन्धक के समान ताम्र है के स्थानमें विजया (भांग)को भावना लिखी है। ! तथा मरिचके स्थानमें स्वर्ण लिखा है।
For Private And Personal Use Only